15.8 SarIram yadhavApnOthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 7 SlOkam – Original SarIram yadhavApnOthi yach chApyuthkrAmathISvara: | gruhIthvaithAni samyAthi vAyur gandhAn ivASayAth || word-by-word meaning ISvara: – bound soul who controls his senses yath SarIram avApnOthi – (after shedding the previous body) the body which he attains … Read more

15.8 śarīraṁ yad avāpnoti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 7 Simple śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt ‘Whichever body the lord (soul) enters or it quits, it takes them (the senses) and goes, like the wind the odour from its seat.'[1. Consult Br: … Read more