17.21 yath thu prathyupakArArtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 19 SlOkam – Original yath thu prathyupakArArtham palam udhdhiSya vA puna: | dhIyathE cha pariklishtam thadh dhAnam rAjasam smrutham || word-by-word meaning prathyupakArArtham – expecting a favour in return palam udhdhiSya vA puna: – or expecting a reward (in … Read more

17.21 yat tu pratyupakārārthaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 20 Simple yat tu pratyupakārārthaṁ phalam uddiśya vā punaḥ dīyate ca parikliṣṭaṁ tad dānaṁ rājasaṁ smṛtam ‘That is considered Rājasa-gift given with hope of return, or for fruit, and unwillingly[1. Lit: ‘given with a pang.’] given.’ Gifts proferred with … Read more

17.20 dhAthavyam ithi yadh dhAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 19 SlOkam – Original dhAthavyam ithi yadh dhAnam dhIyathE’nupakAriNE | dhESE kAlE cha pAthrE cha thadh dhAnam sAthvikam smṛutham || word-by-word meaning anupakAriNE – for the one who should not be expected to return the favour dhAthavyam ithi – … Read more

17.20 dātavyam iti yad dānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 19 Simple dātavyam iti yad dānaṁ dīyate ’nupakāriṇe deśe kāle ca pātre ca tad dānaṁ sāttvikaṁ smṛtam ‘That is considered Sātvika-gift, which thus: ‘it ought to be given,’ is given, to one unable to return; (given) in place, in … Read more

17.19 mUdagrAhENAthmanO yath

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 18 SlOkam – Original mUdagrAhENAthmanO yath pIdayA kriyathE thapa: | parasyothsAdhanArtham vA thath thAmasam udhAhrutham || word-by-word meaning mUdagrAhENa – due to the staunch desire of foolish persons pIdayA –  to torture the self parasya uthsAdhanArtham vA – to … Read more

17.19 mūḍha-grāheṇātmano yat (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 18 Simple mūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ parasyotsādanārthaṁ vā tat tāmasam udāhṛtam ‘That is declared as Tāmasa-Tapas which by the witless willed, is done to torture self, or others to hurt.’ Mūdhāḥ = the witless or stupid. Mūdha-grāheṇa = … Read more

17.18 sathkAra mAna pUjArtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 17 SlOkam – Original sathkAra mAna pUjArtham thapO dhambhEna chaiva yath | kriyathE thadiha prOktham rAjasam chalam adhruvam || word-by-word meaning sathkAra mAna pUjArtham – to gain respect, praise and worship dhambEna cha Eva – and for show yath … Read more

17.18 satkāra-māna-pūjārthaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 17 Simple satkāra-māna-pūjārthaṁ tapo dambhena caiva yat kriyate tad iha proktaṁ rājasaṁ calam adhruvam ‘That is here called Rājasa-Tapas which is practised for the sake of gaining regard, praise and worship, and for display; (it is) unstable and unenduring.’ … Read more

17.17 SradhdhayA parayA thaptham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 16 SlOkam – Original SradhdhayA parayA thaptham thapas thath thrividham narai: | apalAkAṅkshibhir yukthai: sAthvikam parichakshathE || word-by-word meaning apalAkAkshibhi: – being detached from the results yukthai: – with (the thought that this is part of worshipping paramAthmA) narai: … Read more

17.17 śraddhayā parayā taptaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 16 Simple śraddhayā parayā taptaṁ tapas tat tri-vidhaṁ naraiḥ aphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate ‘The threefold Austerity, done by men in fervid faith, exempt from hope of fruit, and devoutly, is Sātvikam, they say.’ Not longing for fruit; and devout, … Read more