ஸ்ரீ பகவத் கீதை ஸாரம் – அத்யாயம் 17 (ச்ரத்தாத்ரய விபாக யோகம்)

ஸ்ரீ:  ஸ்ரீமதே சடகோபாய நம:  ஸ்ரீமதே ராமாநுஜாய நம:  ஸ்ரீமத் வரவரமுநயே நம: ஸ்ரீ பகவத் கீதை ஸாரம் << அத்யாயம் 16 கீதார்த்த ஸங்க்ரஹம் இருபத்தொன்றாம் ச்லோகத்தில், ஆளவந்தார் பதினேழாம் அத்யாயத்தின் கருத்தை, “பதினேழாம் அத்யாயத்தில், சாஸ்த்ரத்தில் விதிக்கப்படாத அனைத்து செயல்களும் அஸுரர்களுக்கு (ஆகையால் அவை பயனற்றது) என்றும் (கொடூரமான இயல்புடையவர்கள்) (இதனால் பயனற்றவை), சாஸ்த்ரத்தில் அனுமதிக்கப்பட்டுள்ள செயல்கள் குணங்களின் அடிப்படையில் (ஸத்வம், ரஜஸ் மற்றும் தமஸ் ஆகிய) மூன்று வெவ்வேறு வழிகளில் உள்ளன என்று … Read more

Essence of SrI bhagavath gIthA – Chapter 17 (SradhdhAthraya vibhAga yOga)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Essence of SrI bhagavath gIthA << Chapter 16 In the twenty first SlOkam of gIthArtha sangraham, ALavandhAr explains the summary of seventeenth chapter saying “In the seventeenth chapter – it is explained that all activities that are not ordained in SAsthram are for asuras (cruel … Read more

17.28 aSradhdhayA hutham dhaththam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 27 SlOkam – Original aSradhdhayA hutham dhaththam thapas thaptham krutham cha yath | asadhithyuchyathE pArtha na cha thath prEthya nO iha || word-by-word meaning pArtha – Oh son of kunthI! aSradhdhayA krutham – performed without faith yath – that … Read more

17.28 aśraddhayā hutaṁ dattaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 27 Simple aśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat asad ity ucyate pārtha na ca tat pretya no iha ‘What without faith is given, what Tapas done, and what is done, (Yajña) is called A-SAT, Pārtha! which is … Read more

17.27 yagyE thapasi dhAnE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 26 SlOkam – Original yagyE thapasi dhAnE cha sthithi: sadhithi chOchyathE | karma chaiva thadarthIyam sadhithyEvAbhidhIyathE || word-by-word meaning yagyE – In yagya (sacrifice) thapasi – in thapas  (penance) dhAnE cha – in dhAnam (charity) sthithi: cha – [those … Read more

17.27 yajñe tapasi dāne ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 26 Simple yajñe tapasi dāne ca sthitiḥ sad iti cocyate karma caiva tad-arthīyaṁ sad ity evābhidhīyate ‘To be implanted in Yajña, Tapas and Gifts, is called SAT; and all acts on that account are by Sat itself designated.’ Hence … Read more

17.26 sadhbhAvE sAdhubhAvE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 25 SlOkam – Original sadhbhAvE sAdhubhAvE cha sadhithyEthath prayujyathE | praSasthE karmaNi thathA sachchabdha: pArtha yujyathE || word-by-word meaning pArtha – Oh son of kunthI! sath ithi Ethath – the word sath sadhbhAvE – indicating “an entity which exists” … Read more

17.26 sad-bhāve sādhu-bhāve ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 25 Simple sad-bhāve sādhu-bhāve ca sad ity etat prayujyate praśaste karmaṇi tathā sac-chabdaḥ pārtha yujyate ‘In the sense of existence and of goodness, the word SAT is used. SAT is likewise used, Pārtha! in relation to auspicious events.’ Sad-bhāve … Read more

17.25 thadhithi anabhisandhAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 24 SlOkam – Original thadhithi anabhisandhAya palam yagyathapa:kriyA: | dhAnakriyAS cha vividhA: kriyanthE mOkshakAnkshibhi: || word-by-word meaning mOksha kAnkshibhi: – by those [brAhmaNas, kshathriyas, vaiSyas] who desire mOksham vividhA: – many ways yagya thapa: kriyA: – yagyas and penances … Read more

17.25 tad ity anabhisandhāya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 24 Simple tad ity anabhisandhāya phalaṁ yajña-tapaḥ-kriyāḥ dāna-kriyāś ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ ‘With TAT, are acts of Yajña, Tapas, and of Gift, performed by Moksha-aspirants, wishing not for fruit.’ Whatever acts, Veda-learning, Yajña, Tapas and Gifts are done by … Read more