2.10 tham uvAcha hrishIkeSa:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 9 SlOkam – Original tham uvAcha hrishIkeSa: prahasanniva bhAratha | sEnayOrubhayOr madhyE sIthamAnamidham vacha: || word-by-word meaning bhAratha – Oh dhritharAshtra who is a descendant in bharatha clan! hrishIkESa: – krishNa prahasan iva – with a smile ubhayO: sEnayO: … Read more

2.10 tam uvāca hṛṣīkeśaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 9 Simple tam uvāca hṛṣīkeśaḥ prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṁ vacaḥ Sañjaya continued: Bhārata[1. Dhṛitarāshtra.]! With a smile did Hṛishīkeśa regard him (Arjuna), who thus stood sad between the two armies; and He spoke to him … Read more