2.8 na hi prapaSyAmi mamApanudhyAth

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 7 SlOkam – Original na hi prapaSyAmi mamApanudhyAth yachchOkamuchchOshaNamindhriyANAm | avApya bhUmAvasapathnam rudhdham rAjyam surANAmapi chAdhipathyam || word-by-word meaning indhiryANAm – sense organs such eyes etc uchchOshaNam – that which will dry up greatly mama SOkam – my grief … Read more

2.8 na hi prapaśyāmi mamāpanudyād (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 7 Simple na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṁ rājyaṁ surāṇām api cādhipatyam ‘Though I obtain unrivalled sway over this prosperous earth, though I obtain even sovereignty over the Suras[2. Or Devas, the celestials.], … Read more

2.7 kArpaNya dhOshOpahathasvabhAva:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 6 SlOkam – Original kArpaNya dhOshOpahathasvabhAva: pruchchAmi thvA dharmasammUdachEthA: | yachrEya: syAn nichchitham brUhi thanmE Sishyas thEham SAdhimAm thvAm prapannam || word-by-word meaning kArpaNya dhOshOpahathasvabhAva: – Having my courage destroyed due to lack of mental strength dharmasammUdachEthA: – having … Read more

2.7 kārpaṇya-doṣopahata-svabhāvaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 6 Simple kārpaṇya-doṣopahata-svabhāvaḥ pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannam ‘My disposition troubled as to whether it is not selfishness (to kill and live), whether it is not sin … Read more

2.6 na chaithadh vidhma: katharan nO garIya:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 5 SlOkam – Original na chaithadh vidhma: katharan nO garIya: yadhvA jayEma yadhivA nO jayEyu: | yAnEva hathvA na jijIvishAma: thEvasthithA: pramukhE dhArtharAshtrA: || word-by-word meaning yadhvA jayEma – whether we will win (over them) yadhivA na: jayEyu: – … Read more

2.6 na caitad vidmaḥ kataran no garīyo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 5 Simple na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ yān eva hatvā na jijīviṣāmas te ’vasthitāḥ pramukhe dhārtarāṣṭrāḥ ‘Those same hosts of Dhṛitarāshtra, by killing whom we desire not to live, are confronting … Read more

2.5 gurūn ahatvā hi mahānubhāvān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 4 Simple gurūn ahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣyam apīha loke hatvārtha-kāmāṁs tu gurūn ihaiva bhuñjīya bhogān rudhira-pradigdhān ‘Than killing these noble-souled teachers, it is in this world by far nobler to subsist by mendicancy, than that by killing … Read more

2.5 gurUnahathvA hi mahAnubhAvAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 4 SlOkam – Original gurUnahathvA hi mahAnubhAvAn SrEyaScharththum [SrEyO bhOkthum] bhaikshamapIha lOkE | hathvArthakAmAmsthu gurUnihaiva bhunjIya bhOgAn rudhirapradhigdhAn || word-by-word meaning mahAnubhAvAn – respectable gurUn – elders (like bhIshma, dhrONa) ahathvA – without killing iha lOkE – in this … Read more

2.4 katham bhIshmam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 3 SlOkam – Original arjuna uvAcha katham bhIshmamaham sankyE dhrONam cha madhusUdhana | ishubhi: prathiyOthsyAmi pUjArhAvarisUdhana || word-by-word meaning arisUdhana  – Oh destroyer of enemies! madhusUdhana – killer of asura named madhu! aham – I sankyE – in the … Read more

2.4 kathaṁ bhīṣmam ahaṁ saṅkhye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 3 Simple Arjuna not appreciating the wise counsellings of Bhagavān, because he was still agitated with sentiments of friendship and pity, and with dread of what may be right and what may be wrong, again delivered himself thus:- kathaṁ … Read more