3.6 karmEndhriyANi samyamya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 5 SlOkam – Original karmEndhriyANi samyamya ya AsthE manasA smaran | indhriyArthAn vimUdAthmA mithyAchAra: sa uchyathE || word-by-word meaning ya: – one who is focussed on gyAna karmEndhriyANi – sense organs such as mouth, speech, hands, feet etc samyamya … Read more

3.6 karmendriyāṇi saṁyamya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 5 Simple karmendriyāṇi saṁyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ‘Pretender is that ātma-ignorant man, who in inhibiting the functions of the senses, yet, in mind, broods over sense-objects.’ Whoso, with the load of sins, not … Read more

3.5 na hi kaSchith kshaNam api

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 4 SlOkam – Original na hi kaSchith kshaNam api jAthu thishtathi akarmakruth | kAryathE hi avaSa: karma sarva: prakruthijair guNai: || word-by-word meaning hi – because kaSchith – no one jAthu – ever kshaNam api – even for a … Read more

3.5 na hi kaścit kṣaṇam api (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 4 Simple na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ ‘None indeed can ever, even for an instant, remain actionless. By the matter-born guṇas[2. The properties of matter which rule the dispositions … Read more