3.28 thathva vith thu mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 27 SlOkam – Original thathva vith thu mahAbhAhO guNa karma vibhAgayO: | guNA guNEshu varthantha ithi mathvA na sajjathE || word-by-word meaning mahAbhAhO – Oh mighty armed! guNa karma vibhAgayO: thathvavith thu – One who understands the classification of … Read more

3.28 tattva-vit tu mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 27 Simple tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ guṇā guṇeṣu vartanta iti matvā na sajjate ‘Whereas the truth-knower, O mighty-armed! of the nature and work of the guṇas[1. See Lect: XIV for an exhaustive treatment of the gunās. These are the … Read more

3.27 prakruthE: kriyamANAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 26 SlOkam – Original prakruthE: kriyamANAni guNai: karmANi sarvaSa: | ahankAra vimUdAthmA karthAham ithi manyathE || word-by-word meaning ahankAra vimUdAthmA – one whose AthmA is covered by ahankAram (considering one’s body as the soul) prakruthE: guNai: – by the … Read more

3.27 prakṛteḥ kriyamāṇāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 26 Simple prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ahaṅkāra-vimūḍhātmā kartāham iti manyate ‘All kinds of activities are born of the guṇās[1. Guṇās=qualities of matter. See Lect: XIV for an exhaustive treatment of the gunās. These are the three main characteristics … Read more