3.9 yagyArthAth karmaNO’nyathra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 8 SlOkam – Original yagyArthAth karmaNO’nyathra lOkO’yam karmabandhana: | thadhartham karma kaunthEya mukthasanga: samAchara || word-by-word meaning yagyArthAth karmaNa: anyathra – Only when engaging in actions other than those which are meant for yagya ayam lOka: – this world … Read more

3.9 yajñārthāt karmaṇo ’nyatra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 8 Simple yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ tad-arthaṁ karma kaunteya mukta-saṅgaḥ samācara ‘Outside Yajña[1. From yaja=deva-pujāyām=the Sacrifices; or the formulated holy rites of Divine Worship, daily, occassional, etc. Throughout, it is the postulation of the Law of Sacrifice. … Read more

3.8 niyatham kuru karma thvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 7 SlOkam – Original niyatham kuru karma thvam karma jyAyO hyakarmaNa: | SarIrayAthrApi cha thE na prasidhyEdh akarmaNa: || word-by-word meaning niyatham – That which has become a habit since time eternal karma – karma yOga thvam – you … Read more

3.8 niyataṁ kuru karma tvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 7 Simple niyataṁ kuru karma tvaṁ karma jyāyo hy akarmaṇaḥ śarīra-yātrāpi ca te na prasidhyed akarmaṇaḥ ‘Action is inherent. Do it then. Action verily is superior to non-action (a-karma). Without action, thou shalt not be able even to sustain … Read more

3.7 yas thvindriyANi manasA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 6 SlOkam – Original yas thvindriyANi manasA niyamyArabhathE’rjuna | karmEndhriyai: karmayOgam asaktha: sa viSishyathE || word-by-word meaning arjuna – Oh arjuna! ya: thu – that person manasA – with the mind (that is focussed on AthmA) indhriyANi – senses … Read more

3.7 yas tv indriyāṇi manasā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 6 Simple yas tv indriyāṇi manasā niyamyārabhate ’rjuna karmendriyaiḥ karma-yogam asaktaḥ sa viśiṣyate ‘Whoso Arjuna! curbing the senses by the mind, disinterestedly practices Karma-Yoga with the organs of action, he is great.’ Inhibiting the senses by mental effort, whoso … Read more

3.6 karmEndhriyANi samyamya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 5 SlOkam – Original karmEndhriyANi samyamya ya AsthE manasA smaran | indhriyArthAn vimUdAthmA mithyAchAra: sa uchyathE || word-by-word meaning ya: – one who is focussed on gyAna karmEndhriyANi – sense organs such as mouth, speech, hands, feet etc samyamya … Read more

3.6 karmendriyāṇi saṁyamya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 5 Simple karmendriyāṇi saṁyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ‘Pretender is that ātma-ignorant man, who in inhibiting the functions of the senses, yet, in mind, broods over sense-objects.’ Whoso, with the load of sins, not … Read more

3.5 na hi kaSchith kshaNam api

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 4 SlOkam – Original na hi kaSchith kshaNam api jAthu thishtathi akarmakruth | kAryathE hi avaSa: karma sarva: prakruthijair guNai: || word-by-word meaning hi – because kaSchith – no one jAthu – ever kshaNam api – even for a … Read more

3.5 na hi kaścit kṣaṇam api (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 4 Simple na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ ‘None indeed can ever, even for an instant, remain actionless. By the matter-born guṇas[2. The properties of matter which rule the dispositions … Read more