8.18 avyakthAdh vyakthaya: sarvA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 17 SlOkam – Original avyakthAdh vyakthaya: sarvA: prabhavanthyaharAgamE | rAthryAgamE praleeyanthE thathraivAvyakthasamjyakE || word-by-word meaning aharAgamE – when (brahmA’s) day begins sarvA: vyakthaya: – all entities (of the world) avyakthAth – from (brahmA’s) unmanifested (body) prabhavanthi – get created; … Read more

8.18 avyaktād vyaktayaḥ sarvāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 17 Simple avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame rātry-āgame pralīyante tatraivāvyakta-saṁjñake ‘With the advent of the Day, all things latent burst forth into manifestation; when Night draws on, they disappear into the same latent state.’ >> Chapter 8 verse 19 … Read more

8.17 sahasrayugaparyantham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 16 SlOkam – Original sahasrayugaparyantham ahar yadh brahmaNO vidhu: | rAthrim yugasahasrAnthAm thE’horAthravidhO janA: || word-by-word meaning ahO rAthra vidha: janA: –  those wise persons who know the nights and days (of humans upto brahmA) thE – they brahmaNa: … Read more

8.17 sahasra-yuga-paryantam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 16 Simple sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ rātriṁ yuga-sahasrāntāṁ te ’ho-rātra-vido janāḥ ‘Those men know what the Day and the Night of Brahmā is, who know that the Day spans one thousand Yugas, and the Night, one thousand Yugas[1. … Read more

8.16 AbrahmabhuvanAllOkA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 15 SlOkam – Original AbrahmabhuvanAllOkA: punarAvarthinO’rjuna | mAm upEthya thu kaunthEya punar janma na vidhyathE || word-by-word meaning arjuna – Oh arjuna! Abrahama bhuvanAn lOkA: – all worlds upto brahma lOkam (which are inside the brahmANdam [an oval shaped … Read more

8.16 ā-brahma-bhuvanāl lokāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 15 Simple ā-brahma-bhuvanāl lokāḥ punar āvartino ’rjuna mām upetya tu kaunteya punar janma na vidyate ‘All regions, Arjuna! from Brahmā’s home downward, are of the nature, from which there is return. Whereas attaining Me, Kaunteya! precludes re-birth evermore.’ All … Read more