8.18 avyaktād vyaktayaḥ sarvāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 17 Simple avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame rātry-āgame pralīyante tatraivāvyakta-saṁjñake ‘With the advent of the Day, all things latent burst forth into manifestation; when Night draws on, they disappear into the same latent state.’ >> Chapter 8 verse 19 … Read more

8.17 sahasrayugaparyantham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 16 SlOkam – Original sahasrayugaparyantham ahar yadh brahmaNO vidhu: | rAthrim yugasahasrAnthAm thE’horAthravidhO janA: || word-by-word meaning ahO rAthra vidha: janA: –  those wise persons who know the nights and days (of humans upto brahmA) thE – they brahmaNa: … Read more

8.17 sahasra-yuga-paryantam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 16 Simple sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ rātriṁ yuga-sahasrāntāṁ te ’ho-rātra-vido janāḥ ‘Those men know what the Day and the Night of Brahmā is, who know that the Day spans one thousand Yugas, and the Night, one thousand Yugas[1. … Read more

8.16 AbrahmabhuvanAllOkA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 15 SlOkam – Original AbrahmabhuvanAllOkA: punarAvarthinO’rjuna | mAm upEthya thu kaunthEya punar janma na vidhyathE || word-by-word meaning arjuna – Oh arjuna! Abrahama bhuvanAn lOkA: – all worlds upto brahma lOkam (which are inside the brahmANdam [an oval shaped … Read more

8.16 ā-brahma-bhuvanāl lokāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 15 Simple ā-brahma-bhuvanāl lokāḥ punar āvartino ’rjuna mām upetya tu kaunteya punar janma na vidyate ‘All regions, Arjuna! from Brahmā’s home downward, are of the nature, from which there is return. Whereas attaining Me, Kaunteya! precludes re-birth evermore.’ All … Read more

8.15 mAm upEthya punar janma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 14 SlOkam – Original mAm upEthya punar janma dhu:khAlayam aSASvatham | nApnuvanthi mahAthmAna: samsiddhim paramAm gathA: || word-by-word meaning paramAm samsidhdhim gathA: – those who attained me, the ultimate goal mahAthmAna: – gyAnis, who are great souls mAm – … Read more

8.15 mām upetya punar janma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 14 Simple mām upetya punar janma duḥkhālayam aśāśvatam nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ ‘By attaining Me, the noble souls, who have reached supreme perfection, shall not go back to re-birth —the home of woe,— and transient.’ Those who have … Read more

8.14 ananyachEthA: sathatham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 12-13 SlOkam – Original ananyachEthA: sathatham yo mAm smarathi nithyaSa: | thasyAham sulabha: pArtha nithyayukthasya yOgina: || word-by-word meaning pArtha – Oh son of kunthI! nithyaSa: – from the time the upAsanam (worship) starts sathatham – at all times … Read more

8.14 ananya-cetāḥ satataṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 12-13 Simple ananya-cetāḥ satataṁ yo māṁ smarati nityaśaḥ tasyāhaṁ su-labhaḥ pārtha nitya-yuktasya yoginaḥ ‘Whoso, with undivided mind, and constantly, ever ponders on Myself, to such a Yogi, Pārtha! ambitious of eternal union (with Me,) I am easy[1. Sulabhaḥ=I am … Read more

8.12-13 sarvadhvArANi samyamya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 11 SlOkam – Original sarvadhvArANi samyamya manO hrudhi nirudhya cha | mUrdhnyAdhAyAthmana: prANam AsthithO yogadhAraNAm || Om ithyEkAksharam brahma vyAharan mAm anusmaran | ya: prayAthi thyajan dhEham sa yAthi paramAm gathim || word-by-word meaning sarva dhvArANi – all sense organs which are entrances … Read more