10.34 mruthyu: sarvaharaS chAham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 33 SlOkam – Original mruthyu: sarvaharaS chAham udbhavaS cha bhavishyathAm | kIrthi: SrIr vAk cha nArINAm smṛuthir mEdhA dhruthi: kshamA || word-by-word meaning sarvahara – robbing the lives of all creatures mruthyu cha aham – I am death bhavishyathAm … Read more

10.34 mṛtyuḥ sarva-haraś cāham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 33 Simple mṛtyuḥ sarva-haraś cāham udbhavaś ca bhaviṣyatām kīrtiḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣamā ‘And the all-capturing Death, I am; and the Origin of all to come; of feminine (virtues) I am fame[4. In Saṃskṛit, all … Read more

10.33 aksharANAm akAro’smi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 32 SlOkam – Original aksharANAm akAro’smi dhvandhva: sAmAsikasya cha | aham evAkshaya: kAlO dhAthAham viSvathOmukha: || word-by-word meaning aksharANAm – among alphabets akAra: asmi – (I am) akAram (“a”) sAmAsikasya cha – among compound word formations dhvandhva: asmi – … Read more

10.33 akṣarāṇām a-kāro ’smi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 32 Simple akṣarāṇām a-kāro ’smi dvandvaḥ sāmāsikasya ca aham evākṣayaḥ kālo dhātāhaṁ viśvato-mukhaḥ ‘Of the alphabet, I am the letter A; of compound- words, the dvandva[3. Compound formations such as Rāma-Lakshmaṇa.]. I Myself am the perishless Time. I am … Read more

10.32 sargANAm Adhir anthaS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 31 SlOkam – Original sargANAm Adhir anthaS cha madhyam chaivAham arjuna | adhyAthmavidhyA vidhyAnAm vAdha: pravadhathAm aham || word-by-word meaning arjuna – Oh arjuna! sargANAm – among the created entities Adhi: – the creators (who are the cause) antha: … Read more

10.32 sargāṇām ādir antaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 31 Simple sargāṇām ādir antaś ca madhyaṁ caivāham arjuna adhyātma-vidyā vidyānāṁ vādaḥ pravadatām aham ‘I am, Arjuna! the Beginning, the End, also the Middle of creation. Of sciences, (I am) the Science of ātma; of the debaters, I am … Read more

10.31 pavana: pavathAm asmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 30 SlOkam – Original pavana: pavathAm asmi rAma: SasthrabhruthAm aham | jhashANAm makaraS chAsmi srothasAm asmi jAhnavI || word-by-word meaning pavathAm – among the movable objects pavana: asmi – I am wind Sasthra bhruthAm – among the weapon bearers … Read more

10.31 pavanaḥ pavatām asmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 30 Simple pavanaḥ pavatām asmi rāmaḥ śastra-bhṛtām aham jhaṣāṇāṁ makaraś cāsmi srotasām asmi jāhnavī ‘Of fluids, I am Pāvana; of the wearers of weapons, I am Rāma; of the finny tribe, I am the dolphin; of rivers, I am … Read more

10.30 prahlAdhaS chAsmi dhaithyAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 29 SlOkam – Original prahlAdhaS chAsmi dhaithyAnAm kAla: kalayathAm aham | mrugANAm cha mrugEndhrO’haṁ vainathEyaS cha pakshiNAm || word-by-word meaning dhaithyAnAm – among asuras (descendants of dhithi) prahlAdha cha asmi – I am prahlAdha, kalayathAm – among those who … Read more

10.30 prahlādaś cāsmi daityānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 29 Simple prahlādaś cāsmi daityānāṁ kālaḥ kalayatām aham mṛgāṇāṁ ca mṛgendro ’haṁ vainateyaś ca pakṣiṇām ‘Of Daityas[2. The progeny of Diti.], I am Prahlāda; of meters, Time, I (am); of animals too, I (am) the lion, and of birds, … Read more