11.13 thathraikastham jagath kruthsnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 12 SlOkam – Original thathraikastham jagath kruthsnam pravibhaktham anEkadhA | apaSyadh dhEvadhEvasya SarIrE pANdavas thadhA || word-by-word meaning thathra dhEva dhEvasya SarIrE – In the divine form of such lord of lords anEkadhA pravibhaktham – divided out in many … Read more

11.13 tatraika-sthaṁ jagat kṛtsnaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 12 Simple tatraika-sthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā apaśyad deva-devasya śarīre pāṇḍavas tadā ‘Then did Arjuna see there, lying in a spot of the body of the Deva of the Devas, all the Kosmos, divided out in various ways.’ In … Read more

11.12 dhivi sUryasahasrasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 11 SlOkam – Original dhivi sUryasahasrasya bhavEdhyugapadhuththithA | yadhi bhA: sadhruSI sA syAdh bhAsas thasya mahAthmana: || word-by-word meaning sUrya sahasrasya bhA: – the brightness of thousand suns dhivi – in the sky yugapath – at once yadhi uththithara … Read more

11.12 divi sūrya-sahasrasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 11 Simple divi sūrya-sahasrasya bhaved yugapad utthitā yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ ‘Were a thousand suns to all at once burst forth in the heavens, then might the Majestic Soul’s radiance be compared to that brilliance.’ … Read more