11.18 thvam aksharam paramam vEdhithavyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 17 SlOkam – Original thvam aksharam paramam vEdhithavyam thvam asya viSvasya param nidhAnam | thvam avyaya: SASvathadharmagopthA sanAthanas thvam purushO mathO mE || word-by-word meaning vEdhithavyam paramam aksharam – You are to be known as the supreme aksharam (imperishable) … Read more

11.18 tvam akṣaraṁ paramaṁ veditavyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 17 Simple tvam akṣaraṁ paramaṁ veditavyaṁ tvam asya viśvasya paraṁ nidhānam tvam avyayaḥ śāśvata-dharma-goptā sanātanas tvaṁ puruṣo mato me ‘Thou art to be known as the Supreme Imperishable; Thou art the great Shelter of this Kosmos; Thou art the … Read more

11.17 kirItinam gadhinam chakrinam cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 16 SlOkam – Original kirItinam gadhinam chakrinam cha thEjOrASim sarvathO dhIpthimantham | paSyAmi thvAm dhurnirIksham samanthAdh dhIpthAnalArkadhyuthim apramEyam || word-by-word meaning thEjOrASim – being a bundle of great resplendence sarvatha: dhIpthimantham – having radiance on all sides samanthAdh dhurnirIksham … Read more

11.17 kirīṭinaṁ gadinaṁ cakriṇaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 16 Simple kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejo-rāśiṁ sarvato dīptimantam paśyāmi tvāṁ durnirīkṣyaṁ samantād dīptānalārka-dyutim aprameyam ‘I see Thee, crowned, with mace and discus in the hands; a pile of light, dazzling everywhere, and on all sides dazing the sight; … Read more

11.16 anEkabAhUdharavakthranEthram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 15 SlOkam – Original anEkabAhUdharavakthranEthram paSyAmi thvAm sarvathO’nantharUpam | nAntham na madhyam na punas thavAdhim paSyAmi viSvESvara viSvarUpa || word-by-word meaning anEkabAhUdharavakthranEthram – having countless hands, stomachs, mouths, eyes anantha rUpam – having countless forms thavAm – you sarvatha … Read more

11.16 aneka-bāhūdara-vaktra-netraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 15 Simple aneka-bāhūdara-vaktra-netraṁ paśyāmi tvāṁ sarvato ’nanta-rūpam nāntaṁ na madhyaṁ na punas tavādiṁ paśyāmi viśveśvara viśva-rūpa ‘I see Thee on every side countless-armed— (countless-) breasted, (countless-) faced and (countless-) eyed, and of Form limitless. Yea! Kosmic King! Yea! Kosmic … Read more

11.15 paśyāmi devāṁs tava deva dehe (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 14 Simple arjuna uvāca paśyāmi devāṁs tava deva dehe sarvāṁs tathā bhūta-viśeṣa-saṅghān brahmāṇam īśaṁ kamalāsana-stham ṛṣīṁś ca sarvān uragāṁś ca divyān ‘I see, Lord! all the Gods in Thy Frame, and likewise all the diverse hosts of beings; Brahmā, … Read more

11.15 paSyAmi dhEvAms thava dhEva dhEhE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 14 SlOkam – Original arjuna uvAcha paSyAmi dhEvAms thava dhEva dhEhE sarvAms thathA bhUthaviSEshasanghAn | brahmANam ISam kamalAsanastham rushImS cha sarvAn uragAmS cha dhIpthAn (dhivyAn) || word-by-word meaning arjuna  uvAcha – arjuna spoke dhEva – Oh lord! thava dhEhE … Read more

11.14 thatha: sa vismayAvishtO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 13 SlOkam – Original thatha: sa vismayAvishtO hrushtArOmA dhananjaya: | praNamya SirasA dhEvam kruthAnjalir abhAshatha || word-by-word meaning thatha: – subsequently sa: dhanajaya: – that arjuna vismayAvishta: – being filled with amazement (having seen everything in krishNa’s divine form … Read more

11.14 tataḥ sa vismayāviṣṭo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 13 Simple tataḥ sa vismayāviṣṭo hṛṣṭa-romā dhanañ-jayaḥ praṇamya śirasā devaṁ kṛtāñjalir abhāṣata ‘Then, struck with amazement, and hairs thrilling in ecstasy, did Dhanañjaya reverently bow his head to the Deva, and did, palms joined exclaim.’ Then did Arjuna perceiving … Read more