12.4 sanniyamyEndhriyagrAmam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 3 SlOkam – Original sanniyamyEndhriyagrAmam sarvathra samabudhdhaya: | thE prApnuvanthi mAm Eva sarvabhUthahithE rathA: || word-by-word meaning indhriya grAmam sanniyamya – restraining the sensory organs such as eyes, from engaging in their activities sarvathra samabudhdhaya: – having equal mind … Read more

12.4 sanniyamyendriya-grāmaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 3 Simple sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ ‘Restraining well the group of senses, equal-minded everywhere, and well-disposed towards all beings, also reach Me.’ >> Chapter 12 verse 5 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org … Read more

12.3 yE thvaksharam anirdhESyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 2 SlOkam – Original yE thvaksharam anirdhESyam avyaktham paryupAsathE | sarvathragam acinthyam cha kUtastham achalam dhruvam || word-by-word meaning anirdhESyam – indefinable (due to being different from body, and cannot be said as dhEva, manushya etc) avyaktham – indiscernible … Read more

12.3 ye tv akṣaram anirdeśyam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 2 Simple ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate sarvatra-gam acintyaṁ ca kūṭa-stham acalaṁ dhruvam ‘But those, who devote themselves to the imperishable, indefinable, indiscernible, all-entering, inconceivable, stable, immovable, eternal, —’ >> Chapter 12 verse 4 archived in http://githa.koyil.org pramEyam … Read more

12.2 mayyAveSya manO yE mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 1 SlOkam – Original SrI bhagavAn uvAcha mayyAveSya manO yE mAm nithyayukthA upAsathE | SradhdhayA parayOpEthAs thE mE yukthathamA mathA: || word-by-word meaning SrI bhagavAn uvAcha – bhagavAn spoke mana: – their heart mayi – in me AvESya – … Read more

12.2 mayy āveśya mano ye māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 1 Simple śrī-bhagavān uvāca mayy āveśya mano ye māṁ nitya-yuktā upāsate śraddhayā parayopetās te me yukta-tamā matāḥ Rejoined the Blessed Lord thus:— ‘Those who worship Me with minds fixed on Me, with intense faith imbued, and ever longing for … Read more

12.1 Evam sathathayukthA yE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 Introduction SlOkam – Original arjuna uvAcha Evam sathathayukthA yE bhakthAs thvAm paryupAsathE | yE chApyaksharam avyaktham thEshAm kE yOgaviththamA: || word-by-word meaning arjuna uvAcha – arjuna asked Evam – as explained in previous SlOkam sathatha yukthA: – desiring to be … Read more

12.1 evaṁ satata-yuktā ye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 Introduction Simple arjuna uvāca evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate ye cāpy akṣaram avyaktaṁ teṣāṁ ke yoga-vittamāḥ Queries Arjuna: ‘Of those who thus —Thy bhaktas— ever devout, worship Thee, and of those who betake to the Imperishabie-Immanifest, which are the … Read more

Chapter 12 – bhakthi yOga or The Path of God-Love

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 11 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE TWELFTH LECTURE, NAMED BHAKTI-YOGA OR THE PATH OF GOD-LOVE PROEM Arjuna desired to see the unrestricted Sovereign Power of Parabrahma —The Blessed Lord Nārāyaṇa, … Read more

Chapter 12 – Bhakti-Yoga or The Path of God-Love (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 11 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE TWELFTH LECTURE, NAMED BHAKTI-YOGA OR THE PATH OF GOD-LOVE PROEM Arjuna desired to see the unrestricted Sovereign Power of Parabrahma —The Blessed Lord Nārāyaṇa, … Read more