17.21 yath thu prathyupakArArtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 19 SlOkam – Original yath thu prathyupakArArtham palam udhdhiSya vA puna: | dhIyathE cha pariklishtam thadh dhAnam rAjasam smrutham || word-by-word meaning prathyupakArArtham – expecting a favour in return palam udhdhiSya vA puna: – or expecting a reward (in … Read more

17.21 yat tu pratyupakārārthaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 20 Simple yat tu pratyupakārārthaṁ phalam uddiśya vā punaḥ dīyate ca parikliṣṭaṁ tad dānaṁ rājasaṁ smṛtam ‘That is considered Rājasa-gift given with hope of return, or for fruit, and unwillingly[1. Lit: ‘given with a pang.’] given.’ Gifts proferred with … Read more