18.35.5 sukham thu ihdAnIm thrividham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 35 SlOkam – Original sukham thu ihdAnIm thrividham SruNu mE bharatharshabha | word-by-word meaning bharatharshabha – Oh leader of bharatha clan! idhAnIm – now sukham thu – happiness thrividham – three kinds mE SruNu – listen from me Simple … Read more

18.35.5 sukhaṁ tv idānīṁ tri-vidhaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 35 Simple sukhaṁ tv idānīṁ tri-vidhaṁ śṛṇu me bharatarṣabha ‘Now listen from Me, Bharatarshabha![1. A nom de guerre of Arjuna: The Bull of the Bharata-race.] the three kinds of Happiness.’ All the aforesaid, Knowledge, Act, Actor etc., are with … Read more

18.35 yayA svapnam bhayam SOkam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 34 SlOkam – Original yayA svapnam bhayam SOkam vishAdham madham Eva cha | na vimunchathi dhurmEdhA dhruthi: sA pArtha thAmasI || word-by-word meaning pArtha – Oh son of kunthI! dhurmEdhA: – one with evil intellect svapnam madham – the … Read more

18.35 yayā svapnaṁ bhayaṁ śokaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 34 Simple yayā svapnaṁ bhayaṁ śokaṁ viṣādaṁ madam eva ca na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ‘That is Tāmasa-Purpose, Pārtha! by which the fool doth not shake off slumber, dread, grief, despair and folly.’ Svapnam = slumber, or … Read more

18.34 yayA thu dharmakAmArthAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 33 SlOkam – Original yayA thu dharmakAmArthAn dhṛuthyA dhArayathE’rjuna | prasangEna palAkAnkshI dhṛuthi: sA pArtha rAjasI || word-by-word meaning pArtha arjuna – Oh arjuna, son of kunthI! palAkAnkshI – one who desires for results (other than mOksham) prasangEna – … Read more

18.34 yayā tu dharma-kāmārthān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 33 Simple yayā tu dharma-kāmārthān dhṛtyā dhārayate ’rjuna prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ‘That is Rājasa-Purpose, Pārtha! by which, — from motives of attachment and fruit—, Dharma, pleasures and wealth are maintained.’ That is Rājasa-Purpose or Will by … Read more

18.33 dhruthyA yayA dhArayathE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 32 SlOkam – Original dhruthyA yayA dhArayathE mana:prANEndhriyakriyA: | yOgEnAvyabhichAriNyA dhruthi: sA pArtha sAthvikI || word-by-word meaning pArtha – Oh son of kunthI! avyabhichAriNyA – without expectation for any other result yOgEna – through bhagavath upAsanam (worship of emperumAn) … Read more

18.33 dhṛtyā yayā dhārayate (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 32 Simple dhṛtyā yayā dhārayate manaḥ-prāṇendriya-kriyāḥ yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ‘That is Sātvika-Purpose, Pārtha!, —that of unerring Yoga,— by which the energies of mind, prāṇa and the senses are sustained.’ ‘That Purpose of unerring Yoga (concentratedness), by the … Read more

18.32 adharmam dharmam ithi yA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 31 SlOkam – Original adharmam dharmam ithi yA manyathE thamasAvruthA | sarvArthAn viparIthAmS cha budhdhi: sA pArtha thAmasI || word-by-word meaning pArtha – Oh son of kunthI! yA – that knowledge thamasA AvruthA – covered with thamO guNam adharmam … Read more

18.32 adharmaṁ dharmam iti yā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 31 Simple adharmaṁ dharmam iti yā manyate tamasāvṛtā sarvārthān viparītāṁś ca buddhiḥ sā pārtha tāmasī ‘That is Tāmasa-Reason, Pārtha! which enwrapped in gloom, understands all things pervertedly: Adharma as Dharma (etc).’ As for the Tāmasa-Reason, enveloped as it is … Read more