१३.३२ – यथा सर्वगतं सौक्ष्म्याद्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १३ << अध्याय १३ श्लोक ३१ श्लोक यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते।सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते।। पद पदार्थ आकाशं – आकाशसर्वगतं – सभी में व्याप्त होते हुए भीसौक्ष्म्याद् – सूक्ष्म होने के कारणयथा न उपलिप्यते – उनके गुणों से प्रभावित नहीं होतातथा – उसी प्रकारआत्मा – … Read more