18.16 thathraivam sathi karthAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 15 SlOkam – Original thathraivam sathi karthAram AthmAnam kEvalam thu ya: | paSyathyakruthabudhdhithvAn na sa paSyathi dhurmathi: || word-by-word meaning Evam sathi – while it is in this manner (that is, jIvAthmA’s actions are depending on the permission of … Read more

18.16 tatraivaṁ sati kartāram (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 15 Simple tatraivaṁ sati kartāram ātmānaṁ kevalaṁ tu yaḥ paśyaty akṛta-buddhitvān na sa paśyati durmatiḥ ‘It being so, whoso looketh on his mere self as the actor, is one of warped will. He seeth not, since enlightenment hath not … Read more

18.15 SarIravAngmanObhir yath

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 14 SlOkam – Original SarIravAngmanObhir yath karma prArabhathE nara: | nyAyyam vA viparItham vA panchaithE thasya hEthava: || word-by-word meaning nyAyyam vA – as established in SAsthram viparItham vA – as forbidden in SAsthram yath karma – any act … Read more

18.15 śarīra-vāṅ-manobhir yat (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 14 Simple śarīra-vāṅ-manobhir yat karma prārabhate naraḥ nyāyyaṁ vā viparītaṁ vā pañcaite tasya hetavaḥ ‘Whatsoever act man doth by the body, speech and mind, —right or the reverse,— these five are its causes.’ Right = That which Śāstra sanctions. … Read more

18.14 adhishtAnam thathA karthA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 13 SlOkam – Original adhishtAnam thathA karthA karaNam cha pruthagvidham | vividhAS cha pruthak chEshtA dhaivam chaivAthra panchamam || word-by-word meaning adhishtAnam – the body thathA karthA – the soul pruthak vidham karaNam cha – the karmEndhriyams (five faculties … Read more

18.14 adhiṣṭhānaṁ tathā kartā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 13 Simple adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pṛthag-vidham vividhāś ca pṛthak ceṣṭā daivaṁ caivātra pañcamam ‘The Seat and the Actor, and the various Instruments, and their several Functions of various sorts and then Divinity as well, the fifth.’ >> … Read more

18.13 panchaithAni mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 12 SlOkam – Original panchaithAni mahAbAhO kAraNAni nibOdha mE | sAnkhyE kruthAnthE prOkthAni sidhdhayE sarvakarmaNAm || word-by-word meaning mahAbAhO – Oh mighty armed! sAnkhyE kruthAnthE – while determining the truth using true knowledge in line with vEdham sarva karmaNAm … Read more

18.13 pañcaitāni mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 12 Simple pañcaitāni mahā-bāho kāraṇāni nibodha me sāṅkhye kṛtānte proktāni siddhaye sarva-karmaṇām ‘Learn from Me, O Mighty-armed! these five causes for the fulfilment of all acts, declared in the sāṇkhya-system.’ Sankhyā = Sense or reasoning or ratiocination. Sānkhye kṛitānte … Read more

18.12 anishtam ishtam miSram cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 11 SlOkam – Original anishtam ishtam miSram cha thrividham karmaNa: palam | bhavathyathyAginAm prEthya na thu sanyAsinAm kvachith || word-by-word meaning anishtam – naraka etc which give sorrow (to the one who performs the karma) ishtam – svarga etc … Read more

18.12 aniṣṭam iṣṭaṁ miśraṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 11 Simple aniṣṭam iṣṭaṁ miśraṁ ca tri-vidhaṁ karmaṇaḥ phalam bhavaty atyāgināṁ pretya na tu sannyāsināṁ kvacit ‘Threefold is the fruit of work: good, evil, and mixed, which befals, after death, to the non-renouncers, but never to the renouncers.’ Evil … Read more