1.24 – evam ukto hṛṣīkeśo (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 23 Simple sañjaya uvāca evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam (Sanjaya continues) “O Bhārata[1. The descendant of Bharata.] (i.e. Dhṛitarāshtra)! Gudākesa[2. A name of Arjuna, Lit., “Curl-haired or Sleepless”.] thus addressing, Hṛishīkeśa planted the splendid … Read more

1.23 – yOthsyamAnAn avEkshE’ham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 22 SlOkam – Original yOthsyamAnAn avEkshE’ham ya EthE’thra samAgathA: | dhArtharAshtrasya dhurbudhdhEr yudhdhE priyachikIrshava: || word-by-word meaning dhurbudhdhE: – evil-minded dhArtharAshtrasya – for dhuryOdhana (son of dhritharAshtra) yudhdhE – in the battle priya chikIrshava: – wanting to please him … Read more

1.23 – yotsyamānān avekṣe ’haṁ (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 22 Simple yotsyamānān avekṣe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ “That I may cast my look on those who are going to fight, come here, as they are, to please the evil-minded Duryodhana.’” >> Chapter 1 … Read more

1.22 – yAvadh EthAn nirIkshE ’ham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 21 SlOkam – Original yAvadhEthAn nirIkshE’ham yOdhdhukAmAnavasthithAn | kairmayA saha yOdhdhavyamasmin raNasamudhyamE || word-by-word meaning yOdhdhukAmAn – being desirous to fight the battle avasthithAn – standing in-front EthAn – these dhuryOdhana et al yAvath nirIkshE – So I can … Read more

1.22 – yāvad etān nirīkṣe ’haṁ (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 21 Simple yāvad etān nirīkṣe ’haṁ yoddhu-kāmān avasthitān kair mayā saha yoddhavyam asmin raṇa-samudyame “That I may see who those are that stand prepared to fight; between whom and me is the contest to be when battle begins?,” >> … Read more

1.21 hrishIkeSam thadhA vAkyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 20 SlOkam – Original hrishIkESam thathA vAkyamidhamAha mahIpathE | arjuna uvAchA – sEnayOrubhayOr madhyE ratham sthApaya mE’chyutha || word-by-word meaning mahIpathE – Oh leader of earth! hrishIkESam – towards krishNa who is known as hrishIkESa (controller of senses) idham … Read more

1.21 hṛṣīkeśaṁ tadā vākyam (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 20 Simple hṛṣīkeśaṁ tadā vākyam idam āha mahī-pate senayor ubhayor madhye rathaṁ sthāpaya me ’cyuta “Address Hrishīkeśa[6. Kṛishṇa’s name, …] this-wise-: ‘O Lord of Earth! Achyuta[7.Kṛishṇa’s name, …]! do Thou place my chariot between the two armies,” >> Chapter … Read more

1.20 – atha vyavasthithAn dhrushtvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 19 SlOkam – Original atha vyavasthithAn dhrushtvA dhArtharAshtrAn kapidhvaja: | pravruththE Sasthra sampAthE dhanurudhyamya pANdava: || word-by-word meaning atha – after the roaring of both armies kapidhvaja: – arjuna who has hanuman in his flag Sasthra sampAthE pravruththE sathi … Read more

1.20 – atha vyavasthitān dṛṣṭvā (original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 19 Simple atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ “Then did Pāṇḍava[4. Descendant of Pāṇḍu (= Arjuna)]- the Kapidhvaja[5. Lit., “the monkey-bannered”, Arjuna’s war-standard bearing a monkey’s figure thereon.], seeing the hosts of Dhṛitarāshtra drawn up, … Read more

1.19 – sa ghOshO dhArtharAshtrANAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 18 SlOkam – Original sa gOshO dhArtharAshtrANAm hrudhayAni vyadhArayath | nabhaScha pruthivIm chaiva thumulO vyanunAdhayan || word-by-word meaning nabha: cha – the sky pruthivIm cha Eva – and the whole earth vyanunAdhyan – that which made them filled thumula: … Read more