10.20 aham AthmA gudAkESa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 19 SlOkam – Original aham AthmA gudAkESa sarvabhUthASayasthitha: | aham AdhiS cha madhyam cha bhUthAnAm antha Eva cha || word-by-word meaning gudAkESa – Oh arjuna who has won over sleep! aham – I am sarvabhUthASayasthitha: – residing in the … Read more

10.20 aham ātmā guḍākeśa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 19 Simple aham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ aham ādiś ca madhyaṁ ca bhūtānām anta eva ca ‘I am the Soul, Gudākeśa![1. Lit: the Conqueror of Sleep (gudāka=sleep)] enthroned in the hearts of all beings. I am the Beginning, the Middle … Read more

10.19 hantha thE kathayishyAmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 18 SlOkam – Original SrI bhagavAn uvAcha hantha thE kathayishyAmi vibhUthirAthmanaSSubhA:: | prAdhAnyatha: kuruSrEshta nAsthyanthO vistharasya mE || word-by-word meaning SrI bhagavAn uvAcha – SrI bhagavAn said kuru SrEshta – Oh best among the kuru descendants! Athmana – my … Read more

10.19 hanta te kathayiṣyāmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 18 Simple śrī-bhagavān uvāca hanta te kathayiṣyāmi divyā hy ātma-vibhūtayaḥ prādhānyataḥ kuru-śreṣṭha nāsty anto vistarasya me Śrī Bhagavān responded thus:— ‘So be it, Kuru-Chief! I will unfold to Thee My blessed glories, in their salient points; (for) there is … Read more

10.18 vistharENAthmanO yOgam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 17 SlOkam – Original vistharENAthmanO yOgam vibhUthim cha janArdhana | bhUya: kathaya thrupthir hi SruNvathO nAsthi mE’mrutham || word-by-word meaning janArdhana – Oh janArdhana (destroyer of enemies)! Athmana: – your yOgam – being together with auspicious qualities vibhUthim cha … Read more

10.18 vistareṇātmano yogaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 17 Simple vistareṇātmano yogaṁ vibhūtiṁ ca janārdana bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me ’mṛtam ‘Recount again in detail, Janārdana! Thy yoga and Thy vibhūti. To Me, the listener to Thy nectar (of words), there is indeed never enough … Read more

10.17 katham vidhyAm aham yogI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 16 SlOkam – Original katham vidhyAm aham yogI thvAm sadhA parichinthayan | kEshu kEshu cha bhAvEshu chinthyO’si bhagavan mayA || word-by-word meaning bhagavan – Oh lord who is the ocean of auspicious qualities! yOgI aham – I who am … Read more

10.17 kathaṁ vidyām ahaṁ yogiṁs (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 16 Simple kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan keṣu keṣu ca bhāveṣu cintyo ’si bhagavan mayā ‘How can I, Thy votary, know Thee, by constantly meditating on Thee? In what ways, O Lord! art Thou, by me, to … Read more

10.16 vakthum arhasyaSEshENa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 15 SlOkam – Original vakthum arhasyaSEshENa dhivyA hyAthmavibhUthaya: | yAbhir vibhUthibhir lOkAn imAms thvam vyApya thishtasi || word-by-word meaning yAbhi: vibhUthibhi: – with those glories imAn lOkAn – these worlds thvam – you vyApya thishtasi – shining by pervading … Read more

10.16 vaktum arhasy aśeṣeṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 15 Simple vaktum arhasy aśeṣeṇa divyā hy ātma-vibhūtayaḥ yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi ‘Thou alone art fit to tell Thy own glories, —glories wherewith Thou abidest by filling all those worlds.’ Whatever glories (or wondrous works) there … Read more