11.46 kirItinam gadhinam chakrahastham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 45 SlOkam – Original kirItinam gadhinam chakrahastham ichchAmi thvAm dhrashṭum aham thathaiva | thEnaiva rUpENa chathurbhujEna sahasrabAhO bhava viSvamUrthE || word-by-word meaning sahasrabAhO! – Oh one with unlimited arms! viSvamUrthE! – Oh one who has the whole universe as … Read more

11.46 kirīṭinaṁ gadinaṁ cakra-hastam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 45 Simple kirīṭinaṁ gadinaṁ cakra-hastam icchāmi tvāṁ draṣṭum ahaṁ tathaiva tenaiva rūpeṇa catur-bhujena sahasra-bāho bhava viśva-mūrte ‘Fain would I see Thee in that four-armed Form, O many-Armed! Be Thou, O Kosmic Form! That, with crown and club and discus … Read more

11.45 adhrushtapUrvam hrushithO’smi dhrushtvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 44 SlOkam – Original adhrushtapUrvam hrushithO’smi dhrushtvA bhayEna cha pravyathitham manO mE | thadhEva mE dharSaya dhEva rUpaṁ prasIdha dEvESa jagannivAsa || word-by-word meaning dhEva! – Oh most merciful! dhEvESa – Oh lord of dhEvas (such as brahmA et … Read more

11.45 adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 44 Simple adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā bhayena ca pravyathitaṁ mano me tad eva me darśaya deva rūpaṁ prasīda deveśa jagan-nivāsa ‘Sighting what never before was sighted, I am glad (in heart), but troubled in mind. Thy other Form, show … Read more

11.44 thasmAth praNamya praNidhAya kAyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 43 SlOkam – Original thasmAth praNamya praNidhAya kAyam prasAdhayE thvAm aham ISam Idyam | pithEva puthrasya sakhEva sakhyu: priya: priyAyArhasi dhEva sOdum || word-by-word meaning thasmAth – due to previously mentioned reasons ISam – one who controls everyone Idyam … Read more

11.44 tasmāt praṇamya praṇidhāya kāyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 43 Simple tasmāt praṇamya praṇidhāya kāyaṁ prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ‘Therefore bowing and with body bent, I ask grace of Thee, Lord and Adorable! As Father to son, as Friend … Read more

11.43 pithA’si lOkasya charAcharasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 42 SlOkam – Original pithA’si lOkasya charAcharasya thvam asya pUjyaS cha gurur garIyAn | na thvathsamO’sthyabhyadhika: kuthO’nyO lokathrayE’pyaprathimaprabhAva || word-by-word meaning aprathima prabhAva – Oh one with incomparable greatness! thvam – you asya charAcharasya lOkasya – for this world … Read more

11.43 pitāsi lokasya carācarasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 42 Simple pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur garīyān na tvat-samo ’sty abhyadhikaḥ kuto ’nyo loka-traye ’py apratima-prabhāva ‘O matchless Glory! Father art Thou of the world, —mobile and immobile; its Adorable art Thou; and Teacher Venerable; … Read more

11.42 yachchAvahAsArtham asathkruthO’si

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 41 SlOkam – Original yachchAvahAsArtham asathkruthO’si  vihAraSayyAsanabhOjanEshu | EkO’thavA’pyachyutha thathsamaksham thath kshAmayE thvAm aham apramEyam || word-by-word meaning achyutha! – Oh one who does not abandon the devotees! apahAsArtham – as teasing yath cha asathkruthO’si – whatever way you … Read more

11.42 yac cāvahāsārtham asat-kṛto ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 41 Simple sakheti matvā prasabhaṁ yad uktaṁ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi ‘What slight, Achyuta[1. The 101st, 320th, and 557th name af God Sahasra-nāma-Bhāshya. ‘Yasmān na chyuta-pūrvo `ham Achyutas tena karmaṇā.’]! … Read more