12.13 adveṣṭā sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 12 Simple adveṣṭā sarva-bhūtānāṁ maitraḥ karuṇa eva ca nirmamo nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī ‘Whoso is non-hater of any being, benign and clement, exempt from selfishness and self-love, unaffected by pain and pleasure, patient;’ >> Chapter 12 verse 14 archived in … Read more

12.12 SrEyO hi gyAnam abhyAsAj

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 11 SlOkam – Original SrEyO hi gyAnam abhyAsAj gyAnAdh dhyAnaṁ viSishyathE | dhyAnAth karmapalathyAgas thyAgAch chAnthir anantharam || word-by-word meaning abhyAsAth – better than devotion towards bhagavAn (without true love) gyAnam – the knowledge which facilitates direct vision (which … Read more

12.12 śreyo hi jñānam abhyāsāj (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 11 Simple śreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśiṣyate dhyānāt karma-phala-tyāgas tyāgāc chāntir anantaram ‘Next to (God-)devotion, (soul-)knowledge is preferable; next to (soul-) knowledge, (soul-)meditation is preferable; next to (soul-)meditation, surrender of work’s fruit; from surrender follows peace.’ If … Read more

12.11 athaithadhapyaSakthO’si

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 10 SlOkam – Original athaithadhapyaSakthO’si karthum madhyOgam ASritha: | sarvakarmapalathyAgam thatha: kuru yathAthmavAn || word-by-word meaning atha – now math yOgam ASritha: – pursuing bhakthi yOgam towards me Ethath api karthum aSaktha: asi – if unable to perform this … Read more

12.11 athaitad apy aśakto ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 10 Simple athaitad apy aśakto ’si kartuṁ mad-yogam āśritaḥ sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān ‘If, even to do this —with a view to My union— thou art unable, then, mind-controlling, resign all action’s fruit.’ With a view to My union … Read more

12.10 abhyAsE’pyasamarthO’si

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 9 SlOkam – Original abhyAsE’pyasamarthO’si mathkarmaparamO bhava | madhartham api karmANi kurvan sidhdhim avApsyasi || word-by-word meaning abhyAsE api asamartha asi – if you lack the ability to train your mind in me math karma parama: bhava – engage … Read more

12.10 abhyāse ’py asamartho ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 9 Simple abhyāse ’py asamartho ’si mat-karma-paramo bhava mad-artham api karmāṇi kurvan siddhim avāpsyasi ‘If for this effort also, thou art unfit, then devote thyself to My works. Doing works for My sake, thou shalt gain the Goal.’ If … Read more

12.9 atha chiththam samAdhAthum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 8 SlOkam – Original atha chiththam samAdhAthum na SaknOshi mayi sthiram | abhyAsayOgEna thathO mAm ichchApthuṁ dhananjaya || word-by-word meaning dhananjaya – Oh arjuna! mayi – in me atha sthiram chiththam samAdhAthum na SaknOshi – if unable to place … Read more

12.9 atha cittaṁ samādhātuṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 8 Simple atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram abhyāsa-yogena tato mām icchāptuṁ dhanañ-jaya ‘If, to firmly plant in me the mind, thou art unable, then by means of practice, seek, Dhanaṇjaya! to reach Me.’ If, at once, to … Read more

12.8 mayyEva mana Adhathsva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 7 SlOkam – Original mayyEva mana Adhathsva mayi budhdhim nivESaya | nivasishyasi mayyEva atha Urdhvam na samSaya: || word-by-word meaning (Due to this reason, which was explained previously) mayi Eva – in me only mana Adhathsva – place your … Read more