13.8 indriyārtheṣu vairāgyam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 7 Simple indriyārtheṣu vairāgyam anahaṅkāra eva ca janma-mṛtyu-jarā-vyādhi- duḥkha-doṣānudarśanam ‘Non-attachment for sense-objects, and also non-egoism and remembrance of the evils of birth, death, dotage, disease and misery.’ Vairāgyam= Non-attachment, abnegation or distaste arising for things other than the soul, … Read more

13.7 amAnithvam adhambhithvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 6 SlOkam – Original amAnithvam adhambhithvam ahimsA kshAnthir Arjavam | AchAryOpAsanam Saucham sthairyam Athmavinigraha: || word-by-word meaning amAnithvam – not disrespecting elders adhambhithvam – not engaging in charity for fame ahimsA – not harming anyone with the three faculties … Read more

13.7 amānitvam adambhitvam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 6 Simple amānitvam adambhitvam ahiṁsā kṣāntir ārjavam ācāryopāsanaṁ śaucaṁ sthairyam ātma-vinigrahaḥ ‘Reverence, Simplicity, Harmlessness, Forbearance, Rectitude, Teachers’ service, Purity, Faith, Self-control.’ Amānitvam=reverence=absence of affront or contumely for good and great men. Adambhitvam=Simplicity=absence of ostentation or show in the discharge … Read more

13.6 ichchA dhvEsha: sukham dhu:kham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 5 SlOkam – Original ichchA dhvEsha: sukham dhu:kham sanghAthaS chEthanA dhruthi: | Ethath kshEthram samAsEna savikAram udhAhrutham || word-by-word meaning ichchA – desire dhvEsha: – hatred sukham – joy dhu:kham – sorrow chEthanA dhruthi: sangAtha: – the collection of … Read more

13.6 icchā dveṣaḥ sukhaṁ duḥkhaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 5 Simple icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaś cetanā dhṛtiḥ etat kṣetraṁ samāsena sa-vikāram udāhṛtam ‘Longing and aversion; joy and affliction, constitute Kshetra with its mutations. This is (thus) briefly described—this aggregate, this basis for the soul.'[2. Cp: Bh: Gī: … Read more

13.5 mahAbhUthAnyahankArO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 4 SlOkam – Original mahAbhUthAnyahankArO budhdhir avyaktham Eva cha | indhriyANi dhaSaikam cha pancha chEndhriyagOcharA: || word-by-word meaning mahA bhUthAni – the five great elements ahankAra: – bhUthAdhi (which is the cause for those elements) budhdhi: – mahAn (which … Read more

13.5 mahā-bhūtāny ahaṅkāro (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 4 Simple mahā-bhūtāny ahaṅkāro buddhir avyaktam eva ca indriyāṇi daśaikaṁ ca pañca cendriya-gocarāḥ ‘The great elements, Ahaṇkāra, Buddhi and also the Avyakta (Unmanifest); the senses Ten and One, and the five Sensibles.’ >> Chapter 13 verse 6 archived in … Read more

13.4 rishibhir bahudhA gItham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 3 SlOkam – Original rishibhir bahudhA gItham chandhObhir vividhai: pruthak | brahmasUthrapadhaiS chaiva hEthumadhbhir viniScithai: || word-by-word meaning (This  true knowledge about kshEthra (field) and kshEthragya (knower of the field) which I am going to explain to you) rishibi: … Read more

13.4 ṛṣibhir bahudhā gītaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 3 Simple ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak brahma-sūtra-padaiś caiva hetumadbhir viniścitaiḥ ‘What by Rishis is variously sung, and distinctly by various (Veda-)Chants ; also by Brahma-sūtra passages, full of reasoning and certitude,’ The truths regarding the Kshetra and … Read more

13.3 thath kshEthram yachcha yAdhruk cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 2 SlOkam – Original thath kshEthram yachcha yAdhruk cha yadhvikAri yathaS cha yath | sa cha yO yathprabhāvaS cha thath samAsEna mE SruNu || word-by-word meaning thath kshEthram – the body which is highlighted as kshEthram in the previous … Read more