13.19 prakṛtiṁ puruṣaṁ caiva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 18 Simple prakṛtiṁ puruṣaṁ caiva viddhy anādī ubhāv api vikārāṁś ca guṇāṁś caiva viddhi prakṛti-sambhavān ‘Matter and Spirit, know, are both beginning-less. Know that passions as well as virtues are matter-born.’ Know that from time out of beginning, exist … Read more

13.18 iti kṣetraṁ tathā jñānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 17 Simple iti kṣetraṁ tathā jñānaṁ jñeyaṁ coktaṁ samāsataḥ mad-bhakta etad vijñāya mad-bhāvāyopapadyate ‘In brief has thus been told (thee what is) Kshetra, Knowledge and the Knowable. My Bhakta, well knowing this, is fitted for My state.’ Thus, a … Read more

13.18 ithi kshEthram thathA gyAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 17 SlOkam – Original ithi kshEthram thathA gyAnam gyEyam chOktham samAsatha: | madhbhaktha Ethadh vigyAya madhbhAvAyOpapadhyathE || word-by-word meaning ithi – in this manner kshEthram – body which is known as kshEthram thathA gyAnam – means to acquire knowledge … Read more

13.17 jyOthishAm api thath jyOthis

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 16 SlOkam – Original jyOthishAm api thath jyOthisthamasa: param uchyathE | gyAnam gyEyam gyAnagamyam hrudhi sarvasya vishtitham || word-by-word meaning thath – that AthmA jyOthishAm api – for luminous objects (like lamp, sun) jyOthi: – being the light (to … Read more

13.17 jyotiṣām api taj jyotis (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 16 Simple jyotiṣām api taj jyotis tamasaḥ param ucyate jñānaṁ jñeyaṁ jñāna-gamyaṁ hṛdi sarvasya viṣṭhitam ‘It is the light even of lights and is said to be beyond darkness (tamas); wisdom-knowable; wisdom-gainable; centred in every heart.’ Lights are such … Read more

13.16 avibhaktham cha bhUthEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 15 SlOkam – Original avibhaktham cha bhUthEshu vibhaktham iva cha sthitham | bhUthabharthru cha thath gyEyam grasishNu prabhavishNu cha || word-by-word meaning thath – that AthmA bhUthEshu cha – (though present) in all bodies (such as dhEva (celestial), manushya … Read more

13.16 avibhaktaṁ ca bhūteṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 15 Simple avibhaktaṁ ca bhūteṣu vibhaktam iva ca sthitam bhūta-bhartṛ ca taj jñeyaṁ grasiṣṇu prabhaviṣṇu ca ‘Undivided among beings, it abides as divided.’ By its intrinsic property of ‘knower,’ it is void of divisions, abiding everywhere among creatures, deva, … Read more

13.15 bahir antaś ca bhūtānām (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 14 Simple bahir antaś ca bhūtānām acaraṁ caram eva ca sūkṣmatvāt tad avijñeyaṁ dūra-sthaṁ cāntike ca tat ‘Without and within the elements; unmoving and moving; being subtle, incomprehensible; it (soul) stands far and yet near.'[1. Laotze; ‘After calling it … Read more

13.15 bahir anthaS cha bhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 14 SlOkam – Original bahir anthaS cha bhUthAnAm acharam charam Eva cha | sUkshmathvAth thadhavigyEyam dhUrastham chAnthikE cha thath || word-by-word meaning bhUthAnAm bahi: antha: cha – [AthmA] is present both inside and outside the five great elements starting … Read more

13.14 sarvEndhriyaguNAbhAsam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 13 SlOkam – Original sarvEndhriyaguNAbhAsam sarvEndhriyavivarjitham | asaktham sarvabhruch chaiva nirguNam guNabhokthru cha || word-by-word meaning sarvEndhriya guNAbhAsam – it is capable of knowing all things through actions of sense organs sarvEndhriya vivarjitham – (in its natural state) it … Read more