14.6 thathra sathvam nirmalathvAth

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 5 SlOkam – Original thathra sathvam nirmalathvAth prakASakam anAmayam | sukhasangEna badhnAthi gyAnasangEna chAnagha | word-by-word meaning anagha – Oh faultless [arjuna]! thathra – among the three qualities namely sathvam, rajas and thamas sathvam – sathvam (goodness) nirmalathvAth – … Read more

14.6 tatra sattvaṁ nirmalatvāt (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 5 Simple tatra sattvaṁ nirmalatvāt prakāśakam anāmayam sukha-saṅgena badhnāti jñāna-saṅgena cānagha ‘Of them, O Sinless! Satvam, luminous and painless from (its) purity, links (souls) to blessedness and wisdom.’ The characteristic nature of Satvam, amid the three qualities of Satvam, … Read more

14.5 sathvam rajas thama ithi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 4 SlOkam – Original sathvam rajas thama ithi guNA: prakruthisambhavA: | nibadhnanthi mahAbAhO dhEhE dhEhinam avyayam || word-by-word meaning mahAbAhO – Oh mighty armed arjuna! sathvam raja: thama: ithi guNA: – these three qualities namely sathvam (goodness), rajas (passion) … Read more

14.5 sattvaṁ rajas tama iti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 4 Simple sattvaṁ rajas tama iti guṇāḥ prakṛti-sambhavāḥ nibadhnanti mahā-bāho dehe dehinam avyayam ‘Satvam, Rajas, Tamas[1. Vide footnote 1 to verse 2.45], are qualities matter-born, which, O Great-armed! bind the imperishable ego in the body.’ Satvam, Rajas and Tamas … Read more

14.4 sarva yOnishu kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 3 SlOkam – Original sarva yOnishu kaunthEya mUrthaya: sambhavanthi yA: | thAsAm brahma mahadhyOnir aham bIjapradha: pithA || word-by-word meaning kaunthEya – Oh son of kunthI! sarva yOnishu – in all births such as dhEva (celestial), manushya (human), thiryak … Read more

14.4 sarva-yoniṣu kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 3 Simple sarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā ‘Of every form, Kaunteya! that is born of every womb, the great womb of all is matter, and I am the seed-giver, the father.’ Whatever … Read more

14.19 nAnyam guNEbhya: karthAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 18 SlOkam – Original nAnyam guNEbhya: karthAram yadhA dhrashtA’nupaSyathi | guNEbhyaS cha param vEththi madhbhAvam sO’dhigachchathi || word-by-word meaning dhrashtA – one who is established in sathva guNam and has self-realisation guNEbhya: anyam – his AthmA which is different … Read more

14.3 mama yOnir mahadhbrahma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 2 SlOkam – Original mama yOnir mahadhbrahma thasmin garbham dhadhAmyaham | sambhava: sarvabhUthAnAm thathO bhavathi bhAratha || word-by-word meaning bhAratha – Oh descendant of bharatha clan! yOni: – being the origin (for the whole world) mama – my mahath … Read more

14.3 mama yonir mahad brahma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 2 Simple mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata ‘The vast brahma (matter) is My womb, into which I sow the germ (soul). Thence comes, Bhārata! the birth of all beings.’ The inert … Read more

14.2 idham gyAnam upASrithya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 1 SlOkam – Original idham gyAnam upASrithya mama sAdharmyam AgathA: | sargE’pi nOpajAyanthE praLayE na vyathanthi cha || word-by-word meaning idham gyAnam – this knowledge (which is to be explained) upASrithya – attaining mama sAdharmyam – equality with me … Read more