14.2 idaṁ jñānam upāśritya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 1 Simple idaṁ jñānam upāśritya mama sādharmyam āgatāḥ sarge ’pi nopajāyante pralaye na vyathanti ca ‘Those, embracing this wisdom, have attained to My state, are neither born at evolution nor suffer at dissolution.’ Wisdom is that which is going … Read more

14.1 param bhUya: pravakshyAmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 13 verse 34 SlOkam – Original SrI bhagavAn uvAcha param bhUya: pravakshyAmi gyAnAnAm gyAnam uththamam | yath gyAthvA munaya: sarvE parAm sidhdhim ithO gathA: || word-by-word meaning SrI bhagavAn uvAcha – bhagavAn said param – different (from previously explained) bhUya: pravakshyAmi … Read more

14.1 paraṁ bhūyaḥ pravakṣyāmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 13 verse 34 Simple śrī-bhagavān uvāca paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānam uttamam yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ ‘Yet more, I shall declare, of the best wisdom of wisdoms, having which the Munis all have, from hence[1. i.e., from … Read more

Chapter 14 – Guṇa-Traya-Vibhāga-Yoga or The Topic of the Three Qualities (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 13 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE FOURTEENTH LECTURE NAMED, GUṆA-TRAYA-VIBHĀGA-YOGA OR THE TOPIC OF THE THREE QUALITIES. PROEM IN the Thirteenth Lecture, it was shown that by comprehending the … Read more

Chapter 14 – guNathraya vibhAga yOga or The Topic of the Three Qualities

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 13 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE FOURTEENTH LECTURE NAMED, GUṆA-TRAYA-VIBHĀGA-YOGA OR THE TOPIC OF THE THREE QUALITIES. INTRODUCTION IN the Thirteenth Lecture, it was shown that by comprehending the … Read more