15.3 aśvattham enaṁ su-virūḍha-mūlam & 15.3.5 tataḥ padaṁ tat parimārgitavyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 2.5 Simple aśvattham enaṁ su-virūḍha-mūlam asaṅga-śastreṇa dṛḍhena chittvā tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ ‘Having by the mighty weapon of non-attachment, hewn down this firm-rooted Aśvattha; Then is that state to be sought after, reaching which … Read more

15.2.5 na rUpam asyEha thathOpalabhyathE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 2 SlOkam – Original na rUpam asyEha thathOpalabhyathE nAnthO na chAdhir na cha samprathishtA || word-by-word meaning asya – of this tree rUpam – the aforementioned form iha – by the samsAris (materialistic people) in this earthly abode thathA … Read more

15.2.5 na rūpam asyeha tathopalabhyate (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 2 Simple na rūpam asyeha tathopalabhyate nānto na cādir na ca sampratiṣṭhā ‘Neither its shape as such, nor its end, nor beginning nor source, is here understood.’ By people immersed in Samsāra, the shape (i.e., the meaning) of this … Read more

15.2 adhaS cha mUlAnyanusanthathAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 1.5 SlOkam – Original adhaS cha mUlAnyanusanthathAni karmAnubandhIni manushyalOkE | word-by-word meaning (for this material realm which is a tree) adha: manushyalOkE cha – in the manushya lOka (earth), which is below karmAnubandhIni – bondage of karma (deeds) mUlAni … Read more

15.2 adhaś ca mūlāny anusantatāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 1.5 Simple adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke ‘Below, in the world of men, do stretch its karma-bound rootlets.’ This Tree having the root in Brahma-loka, and the (branch-)ends in (the world of) man, has its rootlets again in … Read more

15.1.5 adhaS chOrdhvam cha prasruthAs thasya SAkhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 1 SlOkam – Original adhaS chOrdhvam cha prasruthAs thasya SAkhA guNapravrudhdhA vishayapravALA: | word-by-word meaning thasya – that tree’s SAKhA: – (some more) branches guNa pravrudhdhA: – nourished by the qualities such as sathva, rajas and thamas vishaya pravALA: … Read more

15.1.5 adhaś cordhvaṁ prasṛtās tasya śākhā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 1 Simple adhaś cordhvaṁ prasṛtās tasya śākhā guṇa-pravṛddhā viṣaya-pravālāḥ ‘Below as well as above, do its branches spread nourished by the Guṇas[1. Or qualities or properties of matter, Satvam &c., (note 1, verse 2.45)]; its sprouts (are) the sense … Read more

15.1 UrdhvamUlam adha:SAkham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 Introduction SlOkam – Original SrI bhagavAn uvAcha UrdhvamUlam adha:SAkham aSvaththam prAhur avyayam | chandhAmsi yasya parNAni yas tham vEdha sa vEdhavith || word-by-word meaning SrI bhagavAn uvAcha – Shri bhagavan said (yam) aSvaththam – that samsAram which is [like] a … Read more

15.1 ūrdhva-mūlam adhaḥ-śākham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 Introduction Simple śrī-bhagavān uvāca ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit The Blessed Lord continued :— ‘With root above and branches below, they speak of an Aśvattha Tree[1. For yogic interpretation of this Symbol … Read more

Chapter 15 – purANa purushOththama yOga or The Way to the Primal Spirit Sublime

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 14 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE FIFTEENTH LECTURE NAMED, THE PURANA-PURUSHOTTAMA-YOGA OR THE WAY TO THE PRIMAL SPIRIT SUBLIME. INTRODUCTION IN the Lecture (XIII), treating of the distinction between … Read more