16.19 thAn aham dvishatha: krUrAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 18 SlOkam – Original thAn aham dvishatha: krUrAn samsArEshu narAdhamAn | kshipAmyajasram aSubhAn AsurIshvEva yOnishu || word-by-word meaning dhvishatha: – having hatred towards me (as explained previously) krUrAn – being cruel narAdhamAn – being lowly amongst men aSubhAn – … Read more

16.19 tān ahaṁ dviṣataḥ krūrān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 18 Simple tān ahaṁ dviṣataḥ krūrān saṁsāreṣu narādhamān kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu ‘Them, the hating, cruel, evil, vile men, I ever do place in samsāra, aye in wombs demoniac.’ Whoso, —these vile, evil, impure men,— antagonize Me, … Read more

16.18 ahankAram balam dharpam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 17 SlOkam – Original ahankAram balam dharpam kAmam krOdham cha samSrithA: | mAm AthmaparadhEhEshu pradhvishanthO’bhyasUyakA: || word-by-word meaning ahankAram – ego (of thinking that everything can be accomplished on their own) balam – (that my strength is enough to … Read more

16.18 ahaṅkāraṁ balaṁ darpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 17 Simple ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ mām ātma-para-deheṣu pradviṣanto ’bhyasūyakāḥ ‘Espoused to self-hood, strength, consequence, lust and wrath, do they in malice antagonize Me in their own and others’ bodies.’ Ahaṇkāra = Self-hood, = the conceit: … Read more

16.17 AthmasambhAvithA: sthabdhA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 16 SlOkam – Original AthmasambhAvithA: sthabdhA: dhanamAnamadhAnvithA: | yajanthE nAmayagyais thE dhambhEnAvidhipUrvakam || word-by-word meaning Athma sambAvithA: – praising oneself sthabdhA: – (due to such self adulation) being puffed up dhanamAna madhAnvithA: – having pride which arises due to … Read more

16.17 ātma-sambhāvitāḥ stabdhā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 16 Simple ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ yajante nāma-yajñais te dambhenāvidhi-pūrvakam ‘Self-adulated, self-sufficient, and inflated with wealth and pride, are they. They perform name-sacrifices for show, with no rule conforming.’ Self-adulated= Flattering oneself by oneself. Self-sufficent (stabdhāḥ). thinking oneself perfect in … Read more

16.16 anEkachiththavibhrAnthA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 15 SlOkam – Original anEkachiththavibhrAnthA mOhajAlasamAvruthA: | prasakthA: kAmabhogEshu pathanthi narakE’Sucau || word-by-word meaning anEka chiththa vibhrAnthA: – being tossed about by various thoughts mOha jAla samAvruthA: – being surrounded with various confusions kAma bhOgEshu – in sensual pleasures … Read more

16.16 aneka-citta-vibhrāntā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 15 Simple aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ prasaktāḥ kāma-bhogeṣu patanti narake ’śucau ‘Tossed about by various fancies, meshed in the net of folly, steeped in the tastings of lust, (they) fall into foul infernum.’ Deluding themselves into the belief that without the … Read more

16.15 AdyO’bhijanavAn asmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 14 SlOkam – Original AdyO’bhijanavAn asmi kO’nyO’sthi sadhruSO mayA | yakshyE dhAsyAmi mOdhishya ithyajgyAna vimOhithA: || word-by-word meaning (aham) Adya: asmi – (I am) naturally wealthy; (aham) abhijanavAn asmi – (I am) naturally having high family heritage; mayA sadhruSa: … Read more

16.15 āḍhyo ’bhijanavān asmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 14 Simple āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadṛśo mayā yakṣye dāsyāmi modiṣya ity ajñāna-vimohitāḥ ‘(Say they): “Rich and well-born I am; who else is there like unto me? I will sacrifice, I will give, I will be merry.” … Read more