2.46 yāvān artha uda-pāne (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 45 Simple yāvān artha uda-pāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ‘As, from a reservoir overflowing with water, a little only (of water) is one’s requirement, so much only is the requirement of the wise Brāhmaṇa[1. See Commentary … Read more

2.45 trai-guṇya-viṣayā vedā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 44 Simple trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān ‘The Vedas relate to (all) the three qualities[1. See Lect: XIV for an exhaustive treatment of the gunās. These are the three main characteristics of matter which keep the … Read more

2.45 thraiguNya vishayA vedhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 44 SlOkam – Original thraiguNya vishayA vedhA: nisthraiguNyO bhavArjuna | nirdhvandhvO nithyasathvasthO niryOgakshEma AthmavAn || word-by-word meaning vEdhA: – vEdhams thraiguNya vishayA – are focussed on the well-being of the ones having the three qualities (sathva, rajas, thamas). arjuna … Read more

2.44 bhogaiSvarya prasakthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 43 SlOkam – Original bhogaiSvarya prasakthAnAm thayApahrutha chEthasAm | vyavasAyAthmikA budhdhi: samAdhau na vidhIyathE || word-by-word meaning bhogaiSvarya prasakthAnAm – for those ignorant who are focussed on enjoying svargam etc thayA – due to those words/discussions apahrutha chEthasAm – … Read more

2.44 bhogaiśvarya-prasaktānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 43 Simple bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate ‘To those, covetous of pelf and power, with hearts enslaved by them, no settled conviction can arise in their minds.’ Pushpitàm=Flowery, or that, whose fruit is no more than the … Read more

2.43 kAmAthmAna: svargaparA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 42 SlOkam – Original kAmAthmAna: svargaparA janma karma phala pradhAm | kriyAviSEshbahulAm bhOgaiSvaryagathim prathi || word-by-word meaning  kAmAthmana:  – having their mind filled with lustssvargaparA: – considering svarga to be the highest goalbhOgaiSvarya gathim prathi – attaining the enjoyment … Read more

2.43 kāmātmānaḥ svarga-parā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 42 Simple kāmātmānaḥ svarga-parā janma-karma-phala-pradām kriyā-viśeṣa-bahulāṁ bhogaiśvarya-gatiṁ prati ‘(Who), hearts full of lusts, Svarga-minded, talk of the laborious varieties of rites which would bring pelf and power, and produce such effects as would end in rebirths.’ >> Chapter 2 … Read more

2.42 yAm imAm pushpithAm vAcham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 41 SlOkam – Original yAm imAm pushpithAm vAcham pravadhanthi avipaSchitha: | vEdha vAdha rathA: pArtha nAnyadh asthIthi vAdhina: || word-by-word meaning pArtha – Oh pArtha! vEdha vAdharathA: – Those who are engaged in discussing about results such as svargam … Read more

2.42 yām imāṁ puṣpitāṁ vācaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 41 Simple yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ ‘The unwise, Pārtha![1. Arjuna’s name.] who talk such flowery language are those who are addicted to Veda-praised rewards, and who argue: “Nothing else exists.”‘ >> Chapter … Read more

2.41 vyavasAyAthmikA budhdhir

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 40 SlOkam – Original vyavasAyAthmikA budhdhir EkEha kuru nandhana | bahu SAkhA hi ananthAS cha budhdhayO’vyavasAyinAm || word-by-word meaning kuru nandhana – Oh arjuna (scion of kuru dynasty)! iha – in this context of karma yOga vyavasAythmikA – with … Read more