2.36 avācya-vādāṁś ca bahūn (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 35 Simple avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim ‘They will also be using language (to thee) unutterable and derogatory, and speak of thy ability with contumely. Is there anything more painful than this?’ … Read more

2.35 bhayAdh raNAdh uparatham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 34 SlOkam – Original bhayAdh raNAdh uparatham mamsyanthE thvAm mahArathA: | yEshAm cha thvam bahumathO bhUthvA yAsyasi lAghavam || word-by-word meaning mahArathA: – valiant enemies thvAm – you bhayAth – due to fear raNAth uparatham – ran away from … Read more

2.35 bhayād raṇād uparataṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 34 Simple bhayād raṇād uparataṁ maṁsyante tvāṁ mahā-rathāḥ yeṣāṁ ca tvaṁ bahu-mato bhūtvā yāsyasi lāghavam ‘The Great-carred[1. The Great-carreed, thy equals.] will think thee retired from the battlefield from fear. Having been before honored by them, thou shall then … Read more

2.34 akIrthim chApi bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 33 SlOkam – Original akIrthim chApi bhUthAni kathayishyanthi thE’vyayAm | sambhAvithasya chAkIrthir maraNAdhathirichyathE || word-by-word meaning bhUthAni api – all living beings thE – for you avyayAm – that could spread in all places and all times akIrthim cha … Read more

2.34 akīrtiṁ cāpi bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 33 Simple akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām sambhāvitasya cākīrtir maraṇād atiricyate ‘Besides, people (the world) will be narrating of thy eternal disgrace; but disgrace to a man of honor is worse than death.’ Not only are loss of … Read more

2.33 atha chEth thvam imam dharmyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 32 SlOkam – Original atha chEth thvam imam dharmyam sangrAmam na karishyasi | thatha: svadharmam kIrthim cha hithvA pApam avApsyasi || word-by-word meaning atha – unlike that thvam – you imam dharmyam sangrAmam – this righteous war na karishyasi … Read more

2.33 atha cet tvam imaṁ dharmyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 32 Simple atha cet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi tataḥ sva-dharmaṁ kīrtiṁ ca hitvā pāpam avāpsyasi ‘If thou wouldst not engage in this righteous war, thou shouldst then be sacrificing thy duty and fame, incurring also sin.’ If … Read more

2.32 yadhruchchayA chOpapannam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 31 SlOkam – Original yadhruchchayA chOpapannam svargadhvAram apAvrutham | sukhina: kshathriyA: pArtha labhanthE yudhdham IdhruSam || word-by-word meaning hE pArtha – Oh son of prthA (kunthI)! yadhruchchayA – incidental upapannam – come about apAvrutham svarga dhvAram – being the … Read more

2.32 yadṛcchayā copapannaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 31 Simple yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam ‘Fortunate Kshatriyas, Pārtha, meet with such an unsolicited war, leading unhindered to the door of Svarga.’ As happening without effort, and as when it happens, constituting the … Read more

2.31 svadharmam api chAvEkshya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 30 SlOkam – Original svadharmam api chAvEkshya na vikampithum arhasi | dharmyAdh dhi yudhdhAch chrEyo’nyath kshathriyasya na vidhyathE || word-by-word meaning api cha – further, svadharmam avEkshya – even if you look at your dharmam (duty of fighting) vikampithum … Read more