2.31 sva-dharmam api cāvekṣya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 30 Simple sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate ‘Also, the considerations of what is one’s own duty do not warrant thy grief, for nothing is more meritorious for a Kshatriya than … Read more

2.30 dhEhI nithyam avadhyO ’yam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 29 SlOkam – Original dhEhI nithyam avadhyO ’yam dhEhE sarvasya bhAratha | thasmAth sarvANi bhUthAni na thvam SOchithum arhasi || word-by-word meaning sarvasya – in all forms such as dhEva (celestial), manushya (human) etc dhEhE – bodies (vadhyamAnE sathyapi … Read more

2.30 dehī nityam avadhyo ’yaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 29 Simple dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi ‘The embodied ātmā, Bhārata! – in whichever body dwelling – is invulnerable. Therefore hast thou no cause to grieve for any creature. The … Read more

2.29 AScharyavath paSyathi kaSchidhEnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 28 SlOkam – Original AScharyavath paSyathi kaSchidhEnam AScharyavadh vadhathi thathaiva chAnya: | AScharyavach chainam anya: SruNOthi SruthvApi Enam vEdha na chaiva kaSchith || word-by-word meaning Ascharyavath – being amazing Enam – this AthmA kaSchith Eva – one (among crores … Read more

2.29 āścarya-vat paśyati kaścid enam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 28 Simple āścarya-vat paśyati kaścid enam āścarya-vad vadati tathaiva cānyaḥ āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṁ veda na caiva kaścit ‘One looketh on this (ātmā) as wonderful; similarly someone else speaketh of it in wonderment; another heareth about it … Read more

2.28 avyakthAdhIni bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 27 SlOkam – Original avyakthAdhIni bhUthAni vyakthamadhyAni bhAratha | avyakthanidhanAni Eva thathra kA paridhEvanA || word-by-word meaning bhAratha – arjuna! bhUthAni – forms such as dhEva (celestial), manushya (human) etc avyakthAdhIni – having an unmanifest primary state vyakthamadhyAni – … Read more

2.28 avyaktādīni bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 27 Simple avyaktādīni bhūtāni vyakta-madhyāni bhārata avyakta-nidhanāny eva tatra kā paridevanā ‘(All) creatures, O Bhārata, have an unmanifest origin, a manifest middle, and again an unmanifest end. Such being the case, where is cause for sorrow?’ Beings like mankind … Read more

2.27 jAthasya hi dhruvo mruthyur

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 26 SlOkam – Original jAthasya hi dhruvo mruthyur dhruvam janma mruthasya ca | thasmAdh aparihAryE ’rthE na thvam Sochithum arhasi || word-by-word meaning jAthasyam – for that which is born mruthyu: – death dhruva: – is unvoidable mruthasya – … Read more

2.27 jātasya hi dhruvo mṛtyur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 26 Simple jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi ‘To what is born death is certain; and birth is as certain to what dies. Hence, a matter which cannot be averted, … Read more

2.26 atha cainaṁ nitya-jātaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 25 Simple atha cainaṁ nitya-jātaṁ nityaṁ vā manyase mṛtam tathāpi tvaṁ mahā-bāho nainaṁ śocitum arhasi ‘If thou wouldst think this (ātmā) as repeatedly taking births and repeatedly dying, even then hast thou, O mighty-armed! no reason to grieve.’ If … Read more