2.15 yam hi na vyathayanthi EthE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 14 SlOkam – Original yam hi na vyathayanthi EthE purusham purusharshabha | samadhu:kha sukham dhIram sO ’mruthathvAya kalpathE || word-by-word meaning purusharshabha – Oh leader among men! EthE – these contacts with worldly pleasures/pains samadhu:khasukham – being neutral towards … Read more

2.15 yaṁ hi na vyathayanty ete (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 14 Simple yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate That bold[1. Bold means sagacious, wise.] man, O man-chief, who looks on pain as equal with pleasure, and whom, these (‘colds and heats’) cannot molest, … Read more

2.14 mAthrAsparSAs thu kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 13 SlOkam – Original mAthrAsparSAs thu kaunthEya SIthOshNa sukha dhu:kkadhA: | AgamApAyinO ’nithyAs thAms thithikshasva bhAratha || word-by-word meaning kaunthEya – Oh son of kunthI! mAthrAsparSA: – when sense organs (ear, skin, eyes, tongue and nose) contact with thanmAthrAs … Read more

2.14 mātrā-sparśās tu kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 13 Simple mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata The sense-contacts, Kaunteya[1. Son of Kunti = Arjuna.]! produce pleasures and pains through ‘cold-heat’[2. The sense-contacts with external phenomena is sensations which are the sense-with-mind-contacts, ‘cold-heat’, etc., and … Read more

2.13 dhEhino ‘smin yathA dhEhE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 12 SlOkam – Original dhEhino ‘smin yathA dhEhE kaumAram yauvanam jarA | thathA dhEhAnthara prApthir dhIras tathra na muhyathi || word-by-word meaning asmin dhEhE – (that which resides) in this body dhEhina: – for the AthmA (soul) kaumAram – … Read more

2.13 dehino ’smin yathā dehe (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 12 Simple dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati As are childhood, youth and senility in this body, so is translation to other bodies. No wise man[1. Dhīra is translated as wise man … Read more

2.12 na tv evāhaṁ jātu nāsaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 11 Simple na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param Never at all[1. The particles ‘tu‘ and ‘eva‘ (meaning ‘never at all’) emphasizes God’s eternality. Though souls are also eternal, … Read more

2.12 na thvEvAham jAthu nAsam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 11 SlOkam – Original na thvEvAham jAthu nAsam na thvam nEmE janAdhipA: | na chaiva na bhavishyAma: sarvE vayam atha: param || word-by-word meaning aham – me (who is sarvESvara – the lord of all) jAthu – (in the … Read more

2.11 aSOchayAn anvaSOchas thvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 10 SlOkam – Original SrI bhagavAn uvAcha aSOchyAn anvaSOchas thvam pragyA vAdhAmS cha bhAshasE | gathAsUn agathAsUmS cha nAnuSochanthi paNdithA: || word-by-word meaning SrI bhagavAn uvAcha – bhagavAn said thvam – you (arjuna) aSOchayAn – those who are not … Read more

2.11 aśocyān anvaśocas tvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 10 Simple śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ Śri Bhagavān (Kṛishṇa), to Arjuna: ‘Thou dost mourn for those thou should not mourn for. Yet dost thou speak words of wisdom. The wise … Read more