2.10 tham uvAcha hrishIkeSa:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 9 SlOkam – Original tham uvAcha hrishIkeSa: prahasanniva bhAratha | sEnayOrubhayOr madhyE sIthamAnamidham vacha: || word-by-word meaning bhAratha – Oh dhritharAshtra who is a descendant in bharatha clan! hrishIkESa: – krishNa prahasan iva – with a smile ubhayO: sEnayO: … Read more

2.10 tam uvāca hṛṣīkeśaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 9 Simple tam uvāca hṛṣīkeśaḥ prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṁ vacaḥ Sañjaya continued: Bhārata[1. Dhṛitarāshtra.]! With a smile did Hṛishīkeśa regard him (Arjuna), who thus stood sad between the two armies; and He spoke to him … Read more

2.9 Evam ukthvA hrishIkESam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 8 SlOkam – Original sanjaya uvAcha Evam ukthvA hrishIkESam guḍAkeSa: paranthapa: | na yOthsya ithi gOvindham ukthvA tUshNIm babhUva ha || word-by-word meaning sanjaya uvAcha – sanjaya said paranthapa: – one who makes his enemies tremble gudAkESa: – arjuna … Read more

2.9 evam uktvā hṛṣīkeśaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 8 Simple sañjaya uvāca evam uktvā hṛṣīkeśaṁ guḍākeśaḥ paran-tapaḥ na yotsya iti govindam uktvā tūṣṇīṁ babhūva ha Sanjaya continued: So speaking to Hṛishīkeśa[4. The 47th name of Vishṇu, lit. the “Ruler of the senses.”…], Gudākeśa[5. Epithetic for Arjuna meaning … Read more

2.8 na hi prapaSyAmi mamApanudhyAth

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 7 SlOkam – Original na hi prapaSyAmi mamApanudhyAth yachchOkamuchchOshaNamindhriyANAm | avApya bhUmAvasapathnam rudhdham rAjyam surANAmapi chAdhipathyam || word-by-word meaning indhiryANAm – sense organs such eyes etc uchchOshaNam – that which will dry up greatly mama SOkam – my grief … Read more

2.8 na hi prapaśyāmi mamāpanudyād (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 7 Simple na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṁ rājyaṁ surāṇām api cādhipatyam ‘Though I obtain unrivalled sway over this prosperous earth, though I obtain even sovereignty over the Suras[2. Or Devas, the celestials.], … Read more

2.7 kArpaNya dhOshOpahathasvabhAva:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 6 SlOkam – Original kArpaNya dhOshOpahathasvabhAva: pruchchAmi thvA dharmasammUdachEthA: | yachrEya: syAn nichchitham brUhi thanmE Sishyas thEham SAdhimAm thvAm prapannam || word-by-word meaning kArpaNya dhOshOpahathasvabhAva: – Having my courage destroyed due to lack of mental strength dharmasammUdachEthA: – having … Read more

2.7 kārpaṇya-doṣopahata-svabhāvaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 6 Simple kārpaṇya-doṣopahata-svabhāvaḥ pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyas te ’haṁ śādhi māṁ tvāṁ prapannam ‘My disposition troubled as to whether it is not selfishness (to kill and live), whether it is not sin … Read more

2.6 na chaithadh vidhma: katharan nO garIya:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 5 SlOkam – Original na chaithadh vidhma: katharan nO garIya: yadhvA jayEma yadhivA nO jayEyu: | yAnEva hathvA na jijIvishAma: thEvasthithA: pramukhE dhArtharAshtrA: || word-by-word meaning yadhvA jayEma – whether we will win (over them) yadhivA na: jayEyu: – … Read more

2.6 na caitad vidmaḥ kataran no garīyo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 5 Simple na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ yān eva hatvā na jijīviṣāmas te ’vasthitāḥ pramukhe dhārtarāṣṭrāḥ ‘Those same hosts of Dhṛitarāshtra, by killing whom we desire not to live, are confronting … Read more