2.5 gurūn ahatvā hi mahānubhāvān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 4 Simple gurūn ahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣyam apīha loke hatvārtha-kāmāṁs tu gurūn ihaiva bhuñjīya bhogān rudhira-pradigdhān ‘Than killing these noble-souled teachers, it is in this world by far nobler to subsist by mendicancy, than that by killing … Read more

2.5 gurUnahathvA hi mahAnubhAvAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 4 SlOkam – Original gurUnahathvA hi mahAnubhAvAn SrEyaScharththum [SrEyO bhOkthum] bhaikshamapIha lOkE | hathvArthakAmAmsthu gurUnihaiva bhunjIya bhOgAn rudhirapradhigdhAn || word-by-word meaning mahAnubhAvAn – respectable gurUn – elders (like bhIshma, dhrONa) ahathvA – without killing iha lOkE – in this … Read more

2.4 katham bhIshmam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 3 SlOkam – Original arjuna uvAcha katham bhIshmamaham sankyE dhrONam cha madhusUdhana | ishubhi: prathiyOthsyAmi pUjArhAvarisUdhana || word-by-word meaning arisUdhana  – Oh destroyer of enemies! madhusUdhana – killer of asura named madhu! aham – I sankyE – in the … Read more

2.4 kathaṁ bhīṣmam ahaṁ saṅkhye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 3 Simple Arjuna not appreciating the wise counsellings of Bhagavān, because he was still agitated with sentiments of friendship and pity, and with dread of what may be right and what may be wrong, again delivered himself thus:- kathaṁ … Read more

2.3 klaibyam mA sma gama: pArtha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 2 SlOkam klaibyam mA sma gama: pArtha naithath thvayyupapadhyathE | kshUdhram hrudhaya dhaurbalyaṁ thyakthvoththishta paranthapa || word-by-word meaning pArtha – Oh son of kunthI! klaibyam – cowardice mA sma gama: – do not acquire (because) Ethath – this thvayi … Read more

2.3 klaibyaṁ mā sma gamaḥ pārtha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 2 klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate kṣudraṁ hṛdaya-daurbalyaṁ tyaktvottiṣṭha paran-tapa ‘Get thou not unnerved, Pārtha[3. Arjuna …]! It does not become thee. Weakness of heart is undignified. Hence, Parantapa[4. Epithetic for Arjuna, signifying ‘the foe-harasser’.]! Shake … Read more

2.2 kuthas thvA kaSmalam idham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 1 SlOkam – Original SrI bhagavAn uvAcha kuthas thvA kaSmalam idham vishamE samupasthitham | anArya jushṭam asvargyam akIrthikaram arjuna || word-by-word meaning SrI bhagavAn uvAcha – bhagavAn said, arjuna – Oh arjuna! anArya jushtam – attained by the foolish … Read more

2.2 kutas tvā kaśmalam idaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 1 Simple śrī-bhagavān uvāca kutas tvā kaśmalam idaṁ viṣame samupasthitam anārya-juṣṭam asvargyam akīrti-karam arjuna ‘Arjuna! What causes thee this ill-timed melancholy, hateful to philosophers, a block to Svarga[2. Higher-world or celestial conditions of eternal unalloyed bliss = moksa], and … Read more

2.1 tham thathA krupayAvishtam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 1 Verse 47 SlOkam – Original sanjaya uvAcha tham thathA krupayAvishtamaSru pUrNAkulEkshaNam | vishIdhantham idham vAkyam uvAcha madhusUdhana: || word-by-word meaning sanjaya uvAcha – sanjaya said thathA – in that manner krupayA Avishtam – one who is being filled with compassion … Read more

2.1 taṁ tathā kṛpayāviṣṭam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 1 verse 47 Simple sañjaya uvāca taṁ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ “Madhusūdana[1. The 74th name of God….], seeing Arjuna so deeply moved by compassion, and eyes suffused with tears and so sad, addressed him thus: >> Chapter … Read more