3.15 karma brahmOdhbhavam vidhdhi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 14 SlOkam – Original karma brahmOdhbhavam vidhdhi brahmAksharasamudhbhavam | thasmAth sarvagatham brahma nithyam yagyE prathishtitham || word-by-word meaning karma – karma (righteous action) brahmOdhbhavam – born from body vidhdhi – know that brahma – body aksharasamudhbhavam – born from … Read more

3.15 karma brahmodbhavaṁ viddhi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 14 Simple karma brahmodbhavaṁ viddhi brahmākṣara-samudbhavam tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣṭhitam ‘Know that body (brahma) gives forth action; from akshara (the Imperishable=ātmā) comes body. Hence the all-obtaining body is necessary for Yajña.’ >> Chapter 3 verse 16 archived … Read more

3.14 annAdh bhavanthi bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 13 SlOkam – Original annAdh bhavanthi bhUthAni parjanyAdh annasambhava: | yagyAdh bhavathi parjanyO yagya: karmasamudbhava: || word-by-word meaning annAdh – from food bhUthAni – all beings such as dhEva (celestial), manushya (humans) et al bhavanthi – created; parjanyAth – … Read more

3.14 annād bhavanti bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 13 Simple annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ ‘From food come all beings; by rain[2. Cp. “Parjanyo varshati”, etc., Tait: Nārāyaṇa 50th Anuvāka.] is produced food; Yajña causes rain; and result of actions is Yajña.’ … Read more

3.13 yagya SishtASina: santhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 12 SlOkam – Original yagya SishtASina: santhO muchyanthE sarvakilbishai: | bhunjathE thE thvagham pApA yE pachanthyAthma kAraNAth || word-by-word meaning yagya SishtASina: – those who partake the remnants of sacrifice (which is part of worshipping bhagavAn) santha: – good … Read more

3.13 yajña-śiṣṭāśinaḥ santo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 12 Simple yajña-śiṣṭāśinaḥ santo mucyante sarva-kilbiṣaiḥ bhuñjate te tv aghaṁ pāpā ye pacanty ātma-kāraṇāt ‘The partakers of Yajña-consecrated food are delivered from all evils. But those who cook for self-enjoyment, -sinners, -incur sin.’ Those who prepare food from money … Read more

3.12 ishtAn bhogAn hi vO dhEvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 11 SlOkam – Original ishtAn bhogAn hi vO dhEvA dhAsyanthE yagyabhAvithA: | thair dhaththAn apradhAyaibhyO yO bhunkthE sthEna Eva sa: || word-by-word meaning yagya bhAvithA: dhEvA: – dhEvas worshipped by sacrifices va: – for you ishtAn – what is … Read more

3.12 iṣṭān bhogān hi vo devā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 11 Simple iṣṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ ‘The devas, propitiated by sacrifice (yajña) will surely grant you all wished-for enjoyments. He is verily the thief who eats what is … Read more

3.11 dhEvAn bhAvayathAnEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 10 SlOkam – Original dhEvAn bhAvayathAnEna thE dhEvA bhAvayanthu va: | parasparam bhAvayantha: SrEya: param avApsyatha || word-by-word meaning anEna – by this yagya dhEvAn – these dhEvathAs (who have me as their antharyAmi (in-dwelling super soul)) bhAvayatha – … Read more

3.11 devān bhāvayatānena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 10 Simple devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha ‘By this (yajña), serve the devas[1. The lower Gods, the agents of God, with several functions allotted to them in creation.]; let the devas serve you. … Read more