5.15 nAdhaththE kasyachith pApam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 14 SlOkam – Original nAdhaththE kasyachith pApam na chaiva sukrutham vibhu: | agyAnAnEnAvrutham gyAnam thEna muhyanthi janthava: || word-by-word meaning vibhhu: – the jIvAthmA which can permeate in many places kasyachith pApam – the sins of (those who are … Read more

5.15 nādatte kasyacit pāpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 14 Simple nādatte kasyacit pāpaṁ na caiva sukṛtaṁ vibhuḥ ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ ‘The vibhu[1. So called, by the all-pervasive, or all-diffusive nature of consciousness.] (ātma) taketh not away one’s sin or merit. It is by ignorance that … Read more

5.14 na karthruthvam na karmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 13 SlOkam – Original na karthruthvam na karmANi lOkasya srujathi prabhu: | na karmaphalasamyOgam svabhAvas thu pravarthathE || word-by-word meaning prabhu: – the true nature of jIvAthmA which is not bound by karma lOkasya – for the variegated collection … Read more

5.14 na kartṛtvaṁ na karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 13 Simple na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ na karma-phala-saṁyogaṁ svabhāvas tu pravartate ‘Neither actorship nor act, doth the (prabhu[1. Ātma is prabhu from the root pra-bhavati. It lives (in contrast with lifeless matter). See Dvaita Commentary.]) lord … Read more

5.13 sarvakarmANi manasA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 12 SlOkam – Original sarvakarmANi manasA sanyasyAsthE sukham vaSI | navadhvArE purE dhEhI naiva kurvan na kArayan || word-by-word meaning dhEhI – embodied vaSI – AthmA who is (naturally) under his own control nava dhvArE – in the nine-gated … Read more

5.13 sarva-karmāṇi manasā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 12 Simple sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśī nava-dvāre pure dehī naiva kurvan na kārayan ‘Neither doing aught, nor causing any act, the embodied mentally consigns all acts to the nine-gated city (body), and sits therein the happy victor.’ Distinguishing … Read more

5.12 yuktha: karmaphalam thyakthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 11 SlOkam – Original yuktha: karmaphalam thyakthvA SAnthim Apnothi naishtikIm | ayuktha: kAmakAreNa phalE sakthO nibadhyathE || word-by-word meaning yuktha: – one who is focussed on AthmA without desire in other matters karma palam – results of karma (actions) … Read more

5.12 yuktaḥ karma-phalaṁ tyaktvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 11 Simple yuktaḥ karma-phalaṁ tyaktvā śāntim āpnoti naiṣṭhikīm ayuktaḥ kāma-kāreṇa phale sakto nibadhyate ‘The yuktaḥ, forsaking actions’ fruit, attains to everlasting rest. The a-yuktaḥ, prompted by lust, clings to fruit thereof, and remains bound.’ Yuktaḥ is the right performer … Read more

5.11 kAyEna manasA budhdhyA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 10 SlOkam – Original kAyEna manasA budhdhyA kEvalair indhriyairapi | yOgina: karma kurvanthi sangam thyakthvAthma SudhdhayE || word-by-word meaning yOgina: – karma yOgis sangam – attachment towards heaven etc thyakthvA – giving up Athma SudhdhayE – to be relieved … Read more

5.11 kāyena manasā buddhyā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 10 Simple kāyena manasā buddhyā kevalair indriyair api yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śuddhaye ‘Unattached, —for sake of self-purification—, do the yogis act, —by their body,— by the manas[1. See notes 2 and 3, p. 159.], —by the buddhi[2. See … Read more