6.30 yo māṁ paśyati sarvatra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 29 Simple yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati ‘Whoso perceiveth Me everywhere, and perceiveth all in Me, to him I am never lost, nor to Me is he lost.'[2. … Read more

6.29 sarva-bhūta-stham ātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 28 Simple sarva-bhūta-stham ātmānaṁ sarva-bhūtāni cātmani īkṣate yoga-yuktātmā sarvatra sama-darśanaḥ ‘The meditation-absorbed equal-seer everywhere, perceives ātma abiding in all beings and all beings abiding in ātma.’ ‘Equal-seeing everywhere‘ (= sarvatra sama-darśana) means the realizing, that ātma, wherever it do … Read more

6.28 yunjan Evam sadhAthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 27 SlOkam – Original yunjan Evam sadhAthmAnam yOgI vigathakalmasha: | sukhEna brahmasamsparSam athyantham sukham aSnuthE || word-by-word meaning Evam – as previously mentioned AthmAnam yunjan – being engaged in AthmA vigatha kalmasha: – (as a result of that) having … Read more

6.28 yuñjann evaṁ sadātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 27 Simple yuñjann evaṁ sadātmānaṁ yogī vigata-kalmaṣaḥ sukhena brahma-saṁsparśam atyantaṁ sukham aśnute ‘Ever thus[1. ‘Thus’ or in the manner described in verse 10, ff.] vowed to ātma, the yogi is cleansed of sin, and, with ease, tasteth the endless … Read more

6.27 praSAnthamanasam hyEnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 26 SlOkam – Original praSAnthamanasam hyEnam yOginam sukham uththamam | upaithi SAntharajasam brahmabhUtham akalmasham || word-by-word meaning praSAntha manasam – having mind fixed (in AthmA, as said in previous SlOkam) akalmasham – (as a result of that) being free … Read more

6.27 praśānta-manasaṁ hy enaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 26 Simple praśānta-manasaṁ hy enaṁ yoginaṁ sukham uttamam upaiti śānta-rajasaṁ brahma-bhūtam akalmaṣam ‘Supreme bliss verily comes to that yogi whose mind has attained peace, whose rajas-nature has been calmed, who is stainless and brahma-like.’ ‘Mind in peace’ means: mind … Read more

6.26 yathO yathO niScharathi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 25 SlOkam – Original yathO yathO niScharathi manaS chanchalam asthiram | thathas thathO niyamyaithadh AthmanyEva vaSam nayEth || word-by-word meaning chanchalam – being naturally fickle asthiram – not firmly engaging in (matters related to AthmA) mana: – mind yatha: … Read more

6.26 yato yato niścalati (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 25 Simple yato yato niścalati manaś cañcalam asthiram tatas tato niyamyaitad ātmany eva vaśaṁ nayet ‘From thence and thence to whence the fickle, unsteady mind rambles, shall it again be forced back; and placed under the power of ātma … Read more

6.25 Sanai: SanairuparamEdh budhyA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 24 SlOkam – Original Sanai: SanairuparamEdh budhyA dhruthigruhIthayA | Athmasamstham mana: kruthvA na kinchidhapi chinthayEth || word-by-word meaning Sanai: Sanai: – gradually dhruthi gruhIthayA – steadied by firmness budhdhyA – by the intellect uparamEth – will withdraw (from all … Read more

6.25 śanaiḥ śanair uparamed buddhyā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 24 Simple śanaiḥ śanair uparamed buddhyā dhṛti-gṛhītayā ātma-saṁsthaṁ manaḥ kṛtvā na kiñcid api cintayet ‘Slowly and slowly, let one, by force of trained will (buddhi[1. Buddhi is generally translated as understanding, will and so on. Indian philosophy understands by … Read more