7.29 jarAmaraNamOkshAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 28 SlOkam – Original jarAmaraNamOkshAya mAm ASrithya yathanthi yE | thE brahma thadh vidhu: kruthsnam adhyAthmam karma chAkhilam || word-by-word meaning jarA maraNa mOkshAya – to attain AthmAnubhava rUpa mOksha (liberation of self-enjoyment) after being relieved from six aspects … Read more

7.29 jarā-maraṇa-mokṣāya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 28 Simple jarā-maraṇa-mokṣāya mām āśritya yatanti ye te brahma tad viduḥ kṛtsnam adhyātmaṁ karma cākhilam ‘Those who strive for deliverance from dotage and death, (have to) know (1) the Tad-brahma, (2) the whole Adhyātma and (3) all Karma.[4. This … Read more

7.28 yEshAm thvanthagatham pApam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 27 SlOkam – Original yEshAm thvanthagatham pApam janAnAm puNyakarmaNAm | thE dhvandhvamOhanirmukthA: bhajanthE mAm dhrudavrathA: || word-by-word meaning puNya karmANAm yEshAm thu janAnAm – those souls who have performed abundance of virtuous acts pApam antha gatham – when [their] … Read more

7.28 yeṣāṁ tv anta-gataṁ pāpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 27 Simple yeṣāṁ tv anta-gataṁ pāpaṁ janānāṁ puṇya-karmaṇām te dvandva-moha-nirmuktā bhajante māṁ dṛḍha-vratāḥ ‘But when sins of men of virtuous deeds have come to an end, then do they have their full discharge from the witchery of “the pairs” … Read more

7.27 ichchAdhvEshasamuththEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 26 SlOkam – Original ichchAdhvEshasamuththEna dhvandhvamOhEna bhAratha | sarvabhUthAni sammOham sargE yAnthi paranthapa || word-by-word meaning bhAratha – Oh descendant of bharatha! paranthapa – Oh torturer of enemies! ichchAdhvEsha samuththEna – caused by liking towards some aspects and hatred … Read more

7.27 icchā-dveṣa-samutthena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 26 Simple icchā-dveṣa-samutthena dvandva-mohena bhārata sarva-bhūtāni sammohaṁ sarge yānti paran-tapa ‘By infatuation of the ‘pairs,’ induced by loves and hates, O foe-harassing Bhārata!, all beings get fascinated at time of creation.’ From the very start of incarnate existence, all … Read more

7.26 vEdhAham samathIthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 25 SlOkam – Original vEdhAham samathIthAni varthamAnAni chArjuna | bhavishyAṇi cha bhUthAni mAm thu vEdha na kaSchana || word-by-word meaning arjuna – Oh arjuna! samathIthAni – of the past varthamAni – of the present bhavishyAni cha – of the … Read more

7.26 vedāhaṁ samatītāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 25 Simple vedāhaṁ samatītāni vartamānāni cārjuna bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana ‘All beings that were, are, and will be, I know, Arjuna!. But Me, not one knows.’ ‘I know all the creatures of the past, of … Read more

7.25 nAham prakASa: sarvasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 24 SlOkam – Original nAham prakASa: sarvasya yogamAyAsamAvrutha: | mUdO’yam nAbhijAnAthi lOkO mAm ajam avyayam || word-by-word meaning yOgAmAyA samAvrutha: aham – I who have assumed a human form , covered by mAyA (amazing ability) sarvasya – for most … Read more

7.25 nāhaṁ prakāśaḥ sarvasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 24 Simple nāhaṁ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ mūḍho ’yaṁ nābhijānāti loko mām ajam avyayam ‘Enveloped—in yoga-maya, I do not shine to all. This ignorant world knows Me not as the Birthless and Deathless.'[ Cp. IX-11. Bh: Gi.] I am not … Read more