7.10 bījaṁ māṁ sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 9 Simple bījaṁ māṁ sarva-bhūtānāṁ viddhi pārtha sanātanam buddhir buddhimatām asmi tejas tejasvinām aham ‘The primeval Seed of all beings, Pārtha[1. Name of Arjuna.]! know Me (to be). The wisdom of the wise, I am; and the lustre of … Read more

7.9 puNyO gandha: pruthivyAm cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 8 SlOkam – Original puNyO gandha: pruthivyAm cha thEjaS chAsmi vibhAvasau | jIvanam sarvabhUthEshu tapaS chAsmi thapasvishu || word-by-word meaning pruthivyAm cha – in the earth puNya: gandha: (asmi) – I am the fragrance vibhAvasau – in fire thEja: … Read more

7.9 puṇyo gandhaḥ pṛthivyāṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 8 Simple puṇyo gandhaḥ pṛthivyāṁ ca tejaś cāsmi vibhāvasau jīvanaṁ sarva-bhūteṣu tapaś cāsmi tapasviṣu ‘And, the odour of the earth, and the glow of the fire, I am. The life in all beings, and the austerity[3. Meditation combined with … Read more

7.8 rasO’ham apsu kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 7 SlOkam – Original rasO’ham apsu kaunthEya prabhA’smi SaSisUryayO: | praNava: sarvavEdhEshu Sabdha: khE paurusham nrushu || word-by-word meaning kaunthEya – Oh son of kunthI! aham – I apsu – in water rasa: (asmi) – am the good taste. … Read more

7.8 raso ’ham apsu kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 7 Simple raso ’ham apsu kaunteya prabhāsmi śaśi-sūryayoḥ praṇavaḥ sarva-vedeṣu śabdaḥ khe pauruṣaṁ nṛṣu ‘The sapidity in water, Kaunteya[1. Matronymic for Arjuna.]! I am ; I am the light of the moon and the sun; (I), the Praṇava[2. The … Read more

7.7 mayi sarvam idham prOtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 6.5 SlOkam – Original mayi sarvam idham prOtham sUthrE maNigaNA iva || word-by-word meaning idham sarvam – all these entities sUthrE – on a string maNigaNA: iva – like gemstones strung mayi prOtham – strung on me Simple Translation … Read more

7.7 mayi sarvam idaṁ protaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 6.5 Simple mayi sarvam idaṁ protaṁ sūtre maṇi-gaṇā iva ‘Like unto a row of gems strung on a string, all this is threaded by Me.’ All this= the sum of things, chit (intelligents) and achit (non-intelligentsj, —all that exists … Read more

7.6.5 maththa: paratharam nAnyath

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 6 SlOkam – Original maththa: paratharam nAnyath kinchidhasthi dhananjaya | word-by-word meaning dhananjaya – Oh arjuna! maththa: – than me anyath kinchith api – anything which is different paratharam nAsthi – nothing higher exists Simple Translation Oh arjuna! Nothing … Read more

7.6.5 mattaḥ parataraṁ nānyat (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 6 Simple mattaḥ parataraṁ nānyat kiñcid asti dhanañ-jaya ‘Naught whatsoever, higher than I, exists, Dhanañjaya[1. An epithet of Arjuna, lit: “the despiser of wealth”.]!’ Inasmuch as I am the Cause of the cause of all things, viz., the Twin-Nature … Read more

7.6 EthadhyOnIni bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 5 SlOkam – Original EthadhyOnIni bhUthAni sarvANIthyupadhAraya | aham kruthsnasya jagatha: prabhava: praLayasthathA || word-by-word meaning Ethadh yOnIni – having this collection of chEthana (sentient entities) and achEthana (insentient entities) as the cause sarvANi bhUthAni – all entities (from … Read more