१८.७४ – इत्यहं वासुदेवस्य

श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ७३ श्लोक संजय उवाच- इत्यहं वासुदेवस्य पार्थस्य च महात्मन: |संवादमिममश्रौषमद्भुतं रोमहर्षणम् || पद पदार्थ संजय उवाच – संजय ने कहा इति – इस प्रकारवासुदेवस्य – वसुदेव के पुत्र कृष्णमहात्मन: पार्थस्य च – और एक अत्यंत बुद्धिमान अर्जुन के बीच (हुआ )इमं … Read more

१८.७३ – नष्टो मोह: स्मृतिर्लब्धा

श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ७२ श्लोक अर्जुन उवाच- नष्टो मोह: स्मृतिर्लब्धा त्वत् प्रसादान्मयाઽच्युत |स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव || पद पदार्थ अर्जुन उवाच – अर्जुन कहता है अच्युत – हे अच्युत!त्वत् प्रसादात् – तुम्हारी कृपा सेमोह: – (मेरा) विपरीत ज्ञाननष्ट: – नष्ट हुआस्मृति: – सच्चा … Read more

१८.७२ – कच्चिदेतच्छ्रुतं पार्थ

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ७१ श्लोक कच्चिदेतच्छ्रुतं  पार्थ त्वयैकाग्रेण चेतसा |कच्चिदज्ञानसम्मोह: प्रनष्टस्ते  धनञ्जय || पद पदार्थ पार्थ – हे कुन्तीपुत्र!एतत् – यह शास्त्र (जो मेरे द्वारा समझाया गया था )त्वया – तुम सेएकाग्रेण चेतसा – एकाग्र मन सेकच्चित् श्रुतम् – सुना गया ?धनञ्जय – … Read more

१८.७१ – श्रद्धावान् अनसूयुश्च

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ७० श्लोक श्रद्धावान् अनसूयुश्च श्रुणुयादपि यो नर: |सोऽपि मुक्त: शुभान् लोकान् प्राप्नुयात् पुण्य कर्मणाम् || पद पदार्थ श्रद्धावान् – सुनने की इच्छुकअनसूयु: च – ईर्ष्या से रहित होनाय: नर: – जो मनुष्यश्रुणुयात् अपि – केवल इस शास्त्र को सुनता हैस: … Read more

१८.७० – अध्येष्यते च य इमं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ६९ श्लोक अध्येष्यते च य इमं धर्म्यं संवादमावयो: |ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: || पद पदार्थ य: – जोआवयो: – हम दोनों के बीच हुएइमं धर्म्यं संवादं – मोक्ष प्राप्ति साधनों के विषय में इस सम्भाषणरूपी शास्त्र कोअध्येष्यते – पढ़ता … Read more

१८.६९ – न च तस्मान् मनुष्येषु

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ६८ श्लोक न च तस्मान् मनुष्येषु कश्चिन्मे  प्रियकृत्तम: |भविता न च मे तस्मादन्यः प्रियतरो भुवि || पद पदार्थ भुवि – इस संसार मेंमनुष्येषु – मनुष्यों मेंतस्मात् अन्य: कश्चित – इस शास्त्र को समझाने वाले के अतिरिक्तमे – मुझेप्रियकृत्तम: न च … Read more

१८.६८ – य इदं परमं गुह्यम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ६७ श्लोक य इदं परमं गुह्यं मद्भक्तेश्वभिधास्याति |भक्तिं  मयि परां  कृत्वा मामेवैष्यत्यसंशय: || पद पदार्थ य :- जोपरमं गुह्यं इदं – यह शास्त्र जो अत्यंत गोपनीय हैमद्भक्तेषु – मेरे भक्तों कोअभिधास्याति – समझाता है (वह)मयि – मेरी ओरपरां भक्तिं कृत्वा … Read more

१८.६७ – इदं ते नातपस्काय

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ६६ श्लोक इदं ते नातपस्काय नाभक्ताय कदाचन |न चाशुश्रूषवे  वाच्यं न च मां  योऽभ्यसूयति || पद पदार्थ इदं – यह शास्त्र (जो मैंने तुम्हें गोपनीय रूप से समझाया था)ते – तुम्हारे द्वाराअतपस्काय न (वाच्यं) – उसे नहीं कहना चाहिए जिसने … Read more

१८.६६ – सर्वधर्मान् परित्यज्य

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ६५ श्लोक सर्वधर्मान् परित्यज्य माम् एकम् शरणं व्रज |अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: || पद पदार्थ सर्व धर्मान्- सभी साधनों कोपरित्यज्य – पूर्णतया त्याग करनामाम् एकम् – मुझे ही एकमात्रशरणं – साधन के रूप मेंव्रज – समझोअहं – मैंत्वा – … Read more

१८.६५ – मन्मना भव मद्भक्तो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ६४ श्लोक मन्मना भव मद्भक्तो मध्याजि मां  नमस्कुरु |मामेवैष्यसि  सत्यं ते प्रतिजाने प्रियोऽसि मे || पद पदार्थ मन्मना भव – अपना मन निरंतर मुझमें केन्द्रित रखो;मद्भक्त: भव – (इस से भी ) मुझमें गहरा प्रेम रखो;मध्याजी भव – (इस से … Read more