९.१७ – पिताऽहम् अस्य जगतो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक १६ श्लोक पिताऽहमस्य जगतो माता धाता पितामह: |वेद्यं पवित्रं ओंकार ऋक् साम यजुरेव च ​​|| पद पदार्थ अस्य जगत: – इन जीवों के लिए [दुनिया के]पिता – पिता माता – माताधाता – (दूसरा) चेतन (संवेदनशील जीव ) जो सृजन में मदद … Read more

९.१६ – अहं क्रतु: अहं यज्ञ:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक १५ श्लोक अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् |मन्त्रोऽहमहमेवाज्यम् अहं अग्नि: अहं हुतम् || पद पदार्थ अहं – मैं क्रतु: – यज्ञ ( जैसे ज्योतिष्टोमं आदि)अहं यज्ञ – मैं पंच महायज्ञ हूँअहं स्वधा – मैं स्वधा हूँ (जो पित्रुओं (पूर्वजों) को शक्ति … Read more

९.१५ – ज्ञानयज्ञेन चाप्यन्ये

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक १४ श्लोक ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते |एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् || पद पदार्थ अन्ये अपि – कुछ अन्य महात्माओंज्ञान यज्ञेन च – (पहले बताए गए कीर्तन आदि के साथ) ज्ञान का यज्ञयजन्त: – पूजाबहुधा पृथक्त्वेन – इस दुनिया की कई … Read more

९.१४ – सततं कीर्तयन्तो माम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक १३ श्लोक सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: |नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते || पद पदार्थ मां – मेरेभक्त्या – भक्ति के साथसततं – सदैवकीर्तयन्त:- गायन में लगे रहनादृढ व्रता: – दृढ़ निश्चय के साथयतन्त: च – प्रयास करना (मेरी पूजा … Read more

९.१३ – महात्मानस् तु माम् पार्थ

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक १२ श्लोक महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता : |भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् || पद पदार्थ पार्थ – हे कुन्तीपुत्र!दैवीं प्रकृतिं आश्रिता: – जिन्होंने दिव्य स्वभाव प्राप्त कर लिया हैमहात्मान: तु – ज्ञानी, जो महान आत्माएँ हैंमां – मुझेभूतादिं – सभी वस्तुओं … Read more

९.१२ – मोघाशा मोघकर्माणो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक ११ श्लोक मोघाशा  मोघकर्माणो  मोघज्ञाना  विचेतस : |राक्षसीमासूरीं  चैव प्रकृतिं  मोहिनीं  श्रिता:  || पद पदार्थ मोहिनीं – जो (मेरी महिमा को) छिपाता हैआसूरीं राक्षसीं प्रकृतिं – दुष्ट और आसुरी स्वभावश्रिता – प्राप्त करकेमोघाशा – व्यर्थ इच्छाएँ रखनामोघ कर्मणा:- व्यर्थ कर्म … Read more

९.११ – अवजानन्ति मां मूढा

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक १० श्लोक अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् |परं भावमजानन्तो मम भूतमहेश्वरम् || पद पदार्थ मूढा – मूर्खमां – मेरेपरं भावं – सर्वोच्च स्थितिअजानन्त: – अज्ञानी होकरभूतमहेश्वरम् – सभी वस्तुओं का सर्वोच्च स्वामी होते हुएमानुषीं तनुं आश्रितम् – मानव रूप धारण … Read more

९.१० – मयाऽध्यक्षेण प्रकृति:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक ९ श्लोक मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् |हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते | पद पदार्थ कौन्तेय – हे कुन्तीपुत्र!प्रकृति – (मेरा ) मूल प्रकृति (मौलिक पदार्थ)अध्यक्षेण मया – (उकसाया) मेरे द्वारा (जो भगवान हूँ)स चराचरं जगत् – वह संसार जिसमें चल और … Read more

९.९ – न च मां तानि कर्माणि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक ८ श्लोक न च मां तानि कर्माणि निबध्नन्ति धनञ्जय |उदासीनवदासीनमसक्तं तेषु कर्मसु || पद पदार्थ धनञ्जय – हे अर्जुन!तानि कर्माणि – वे गतिविधियाँ ( जैसे सृजन आदि)उदासीनावत् आसीनम् – उदासीन रहनातेषु कर्मसु असक्तम् -ऐसे सृष्टि आदि कर्मों से होनेवाली असमानता … Read more

९.८ – प्रकृतिं स्वाम् अवष्टभ्य

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ९ << अध्याय ९ श्लोक ७ श्लोक प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: |भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् || पद पदार्थ स्वां प्रकृतिं – मेरा मूल पदार्थ (जो कई रूपों में विकसित होता है)अवष्टभ्य – इसे परिवर्तित करना (आठ तरीकों से)इमं कृत्स्नं भूतग्रामम् – ये सभी (चार प्रकार … Read more