15.16 dvāv imau puruṣau loke (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 15 Simple dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate ‘Twofold are the souls in the world, the Kshara and the Akshara; the Kshara is the sum of all (bound) beings, Akshara is … Read more

15.15 sarvasya cāhaṁ hṛdi sanniviṣṭo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 14 Simple sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham ‘Verily am I enshrined in the hearts of all; from Me is memory, wisdom, and deprivation. And I, … Read more

15.14 ahaṁ vaiśvānaro bhūtvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 13 Simple ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham ‘Becoming Vaiśvānara, I do take possession of the bodies of living creatures; and joined with Prāṇa and Apāna, do digest the four-fold food.’ Vaiśvānara=the digesting heat in … Read more

15.13 gām āviśya ca bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 12 Simple gām āviśya ca bhūtāni dhārayāmy aham ojasā | puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ || ‘Interpenetrating the earth, do I, by My vigour, support creatures (thereon). And becoming the juicy moon, I do nourish all the plants.’ … Read more

15.12 yad āditya-gataṁ tejo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 11 Simple yad āditya-gataṁ tejo jagad bhāsayate ’khilam yac candramasi yac cāgnau tat tejo viddhi māmakam ‘Know that light in the sun which lights up all the Kosmos, that in the moon, and that in fire, as Mine.’ All … Read more

15.11 yatanto yoginaś cainaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 10 Simple yatanto yoginaś cainaṁ paśyanty ātmany avasthitam yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ ‘And the persisting Yogis perceive him who in body dwells; but if they be of mind unrefined and impotent, they perceive him not in spite … Read more

15.10 utkrāmantaṁ sthitaṁ vāpi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 9 Simple utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ ‘The unenlightened perceive not (it, the soul), the Guṇa-conjoined quitter, dweller, enjoyer; but they perceive, —the wisdom-eyed.’ Vimūdhāḥ=the unenlightened=those who fancy the corporeal outward configuration, man etc., … Read more

15.8 śarīraṁ yad avāpnoti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 7 Simple śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt ‘Whichever body the lord (soul) enters or it quits, it takes them (the senses) and goes, like the wind the odour from its seat.'[1. Consult Br: … Read more

15.6 na tad bhāsayate sūryo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 5 Simple na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama ‘That which the sun illumes not, nor the moon nor fire; That, My supreme light, going whence they return not.'[1. Vide, … Read more

15.5 nirmāna-mohā jita-saṅga-doṣā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 4 Simple nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-saṁjñair gacchanty amūḍhāḥ padam avyayaṁ tat ‘That enduring state, only those enlightened reach, who are rid of love for non-self;— those victors over the evils of attachment;— the soul-absorbed;— the weaned … Read more