12.19 tulya-nindā-stutir maunī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 18 Simple tulya-nindā-stutir maunī santuṣṭo yena kenacit aniketaḥ sthira-matir bhaktimān me priyo naraḥ ‘Unto praise and blame the same; silent; with anything satisfied; not home-tied; mind-steady; that man of Bhakti is dear to Me.’ The absence of hate towards … Read more

12.18 samaḥ śatrau ca mitre ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 17 Simple samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ śītoṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ ‘Unto friend and foe, equal; likewise to glory and shame; to heat and cold, pleasure and pain, equal; from attachment, exempt;’ >> Chapter 12 verse 19 archived … Read more

12.17 yo na hṛṣyati na dveṣṭi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 16 Simple yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati śubhāśubha-parityāgī bhaktimān yaḥ sa me priyaḥ ‘Who exults not, hates not, grieves not, craves not, the renouncer of good and evil, that Bhakta is dear to Me.’ The … Read more

12.16 anapekṣaḥ śucir dakṣa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 15 Simple anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ ‘Desireless, pure, proficient, unconcerned, unafflicted, surceasing from all undertakings, —that Bhakta is dear to Me.’ An-apekshaḥ=Having no love or desire for any thing else save ātma … Read more

12.15 yasmān nodvijate loko (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 14 Simple yasmān nodvijate loko lokān nodvijate ca yaḥ harṣāmarṣa-bhayodvegair mukto yaḥ sa ca me priyaḥ ‘He from whom the world fears not; he who, by the world, is frightened not; who is quit of joy and wrath, dread … Read more

12.14 santuṣṭaḥ satataṁ yogī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 13 Simple santuṣṭaḥ satataṁ yogī yatātmā dṛḍha-niścayaḥ mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ ‘Content, ever yogī, steady-minded, firm-faithed, and of manas and buddhi offered to Me, —such Bhakta is dear to Me.’ Adveshtā=Non-hater of any being, i.e., hating … Read more

12.13 adveṣṭā sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 12 Simple adveṣṭā sarva-bhūtānāṁ maitraḥ karuṇa eva ca nirmamo nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī ‘Whoso is non-hater of any being, benign and clement, exempt from selfishness and self-love, unaffected by pain and pleasure, patient;’ >> Chapter 12 verse 14 archived in … Read more

12.12 śreyo hi jñānam abhyāsāj (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 11 Simple śreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśiṣyate dhyānāt karma-phala-tyāgas tyāgāc chāntir anantaram ‘Next to (God-)devotion, (soul-)knowledge is preferable; next to (soul-) knowledge, (soul-)meditation is preferable; next to (soul-)meditation, surrender of work’s fruit; from surrender follows peace.’ If … Read more

12.11 athaitad apy aśakto ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 10 Simple athaitad apy aśakto ’si kartuṁ mad-yogam āśritaḥ sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān ‘If, even to do this —with a view to My union— thou art unable, then, mind-controlling, resign all action’s fruit.’ With a view to My union … Read more

12.10 abhyāse ’py asamartho ’si (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 9 Simple abhyāse ’py asamartho ’si mat-karma-paramo bhava mad-artham api karmāṇi kurvan siddhim avāpsyasi ‘If for this effort also, thou art unfit, then devote thyself to My works. Doing works for My sake, thou shalt gain the Goal.’ If … Read more