5.5 yat sāṅkhyaiḥ prāpyate sthānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 4 Simple yat sāṅkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate ekaṁ sāṅkhyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati ‘The place that is gained by the Sānkhyas, is gained by the Yogis as well. He sees, who sees that … Read more

5.4 sāṅkhya-yogau pṛthag bālāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 3 Simple sāṅkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ ekam apy āsthitaḥ samyag ubhayor vindate phalam ‘‘Sānkhya and Yoga are different’, say children, not savants. Whoso is well established in one, reapeth the fruits of both.’ Those are lads (or … Read more

5.3 jñeyaḥ sa nitya-sannyāsī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 2 Simple jñeyaḥ sa nitya-sannyāsī yo na dveṣṭi na kāṅkṣati nirdvandvo hi mahā-bāho sukhaṁ bandhāt pramucyate ‘He is to be known as ever sannyāsi[1. This term is applied to an ascetic or one who retires from the world. It … Read more

5.2 sannyāsaḥ karma-yogaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 1 Simple śrī-bhagavān uvāca sannyāsaḥ karma-yogaś ca niḥśreyasa-karāv ubhau tayos tu karma-sannyāsāt karma-yogo viśiṣyate ‘Renunciation and Karma-Yoga, both conduct to bliss. Of these two however, Karma-Yoga is declared better than Karma-renouncal.’ Sannyāsa (lit: putting away) is cessation from work, … Read more

5.1 sannyāsaṁ karmaṇāṁ kṛṣṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 Introduction Simple arjuna uvāca sannyāsaṁ karmaṇāṁ kṛṣṇa punar yogaṁ ca śaṁsasi yac chreya etayor ekaṁ tan me brūhi su-niścitam Questions Arjuna:— ‘On renouncal[2. On ‘renouncal’ (sanyāsa), vide XVIII-1.] of work, Kṛishṇa! and again on doing of works (yoga), dost Thou … Read more

Chapter 5 – KARMA-SANYĀSA-YOGA (ON WORK-RENUNCIATION) (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 4 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY FIFTH LECTURE KARMA-SANYĀSA-YOGA OR ON WORK RENUNCIATION PROEM In Lecture Four, the wisdom-(or knowledge) aspect of Karma-Yoga was treated of, with special reference to the … Read more

4.42 tasmād ajñāna-sambhūtaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 41 Simple tasmād ajñāna-sambhūtaṁ hṛt-sthaṁ jñānāsinātmanaḥ chittvainaṁ saṁśayaṁ yogam ātiṣṭhottiṣṭha bhārata ‘With the sword of wisdom, then, Bhārata[1. Arjuna, descendant of Bharata.]!, cleaving all this ignorance-born doubt settling in thy heart, arise, and practise (karma) yoga.’ With the sword … Read more

4.41 yoga-sannyasta-karmāṇaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 40 Simple yoga-sannyasta-karmāṇaṁ jñāna-sañchinna-saṁśayam ātmavantaṁ na karmāṇi nibadhnanti dhanañ-jaya ‘No deeds bind him, Dhanañjaya[2. Arjuna. Lit: ‘the despiser of wealth’.]!, whose works are yoga-dedicated, whose doubts are wisdom-cut, whose mind is firmly-fixt.’ ‘Work, yoga-dedicated (yoga-sanyasta-karma)’: yoga is karma-yoga, or … Read more

4.40 ajñaś cāśraddadhānaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 39 Simple ajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati nāyaṁ loko ’sti na paro na sukhaṁ saṁśayātmanaḥ ‘The ignorant, non-earnest, skeptic-minded, perishes. To the skeptic-minded, this world is not, nor the other, nor happiness.’ A-jñaḥ or ignorant: is he who is … Read more

4.39 śraddhāvāḻ labhate jñānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 38 Simple śraddhāvāḻ labhate jñānaṁ tat-paraḥ saṁyatendriyaḥ jñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati ‘Whoso is full of faith, is intent thereon, and is of subdued senses, he attains wisdom. Wisdom attained, soon after, attains he to Supreme Peace.'[1. Cp. With … Read more