18.31 yayā dharmam adharmaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 30 Simple yayā dharmam adharmaṁ ca kāryaṁ cākāryam eva ca ayathāvat prajānāti buddhiḥ sā pārtha rājasī ‘That is Rājasa-reason, Pārtha! which erroneously conceives Dharma and Adharma, duty and non-duty.’ That is Rājasa-Reason, which rightly discerns not between the two … Read more

18.30 pravṛttiṁ ca nivṛttiṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 29 Simple pravṛttiṁ ca nivṛttiṁ ca kāryākārye bhayābhaye bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī ‘That is Sātvika-Reason, Pārtha! which discerns action and inaction, duty and non-duty, fear and non-fear, bondage and release.’ Action or advance (pravṛitti)[1. … Read more

18.29 buddher bhedaṁ dhṛteś caiva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 28 Simple buddher bhedaṁ dhṛteś caiva guṇatas tri-vidhaṁ śṛṇu procyamānam aśeṣeṇa pṛthaktvena dhanañ-jaya ‘Listen Dhanañjaya! to the distinction of Reason and Purpose made threefold by the Guṇas; —completely and severally to be described.’ Reason (buddhi)=the ratiocinative faculty, or the … Read more

18.28 ayuktaḥ prākṛtaḥ stabdhaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 27 Simple ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko ’lasaḥ viṣādī dīrgha-sūtrī ca kartā tāmasa ucyate ‘That is called Tāmasa-Actor, who is unqualified, vulgar, inert, wicked, deceitful, remiss, doleful and rancorous.’ Unqualified (ayuktaḥ) = The not having the requisite competency for … Read more

18.27 rāgī karma-phala-prepsur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 26 Simple rāgī karma-phala-prepsur lubdho hiṁsātmako ’śuciḥ harṣa-śokānvitaḥ kartā rājasaḥ parikīrtitaḥ ‘That is Rājasa-Actor who is ambitious, fruit- seeking, niggardly, hurtful, impure, and enslaved by joy and grief.’ Ambitious (rāgi) = An eager desiring after fame, power honor, or … Read more

18.26 mukta-saṅgo ’nahaṁ-vādī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 25 Simple mukta-saṅgo ’nahaṁ-vādī dhṛty-utsāha-samanvitaḥ siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate ‘He is called Sātvika-Actor who is attachment- free, boasts not of ‘I-ness,’ full of courage and zeal, unmoved by success or failure.’ Attachment-free = Exempt from attachment for fruit. … Read more

18.25 anubandhaṁ kṣayaṁ hiṁsām (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 24 Simple anubandhaṁ kṣayaṁ hiṁsām anapekṣya ca pauruṣam mohād ārabhyate karma yat tat tāmasam ucyate ‘That Act is called Tāmasa which, in daring, is undertaken from delusion, heedless of issues, loss and hurt.’ Issues (anubandha) = the pain etc., … Read more

18.24 yat tu kāmepsunā karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 23 Simple yat tu kāmepsunā karma sāhaṅkāreṇa vā punaḥ kriyate bahulāyāsaṁ tad rājasam udāhṛtam ‘But that Act is declared Rājasa, which is done with desire-aim and egotism, and attended with great effort.’ Desire-aim = aiming or desiring for fruit, … Read more

18.23 niyataṁ saṅga-rahitam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 22 Simple niyataṁ saṅga-rahitam arāga-dveṣataḥ kṛtam aphala-prepsunā karma yat tat sāttvikam ucyate ‘That Act is called Sātvika, which by a non-desirer for fruit, is done as duty, void of attachment and void of love and hate.’ Duty (niyatam) = … Read more

18.22 yat tu kṛtsna-vad ekasmin (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 21 Simple yat tu kṛtsna-vad ekasmin kārye saktam ahaitukam atattvārtha-vad alpaṁ ca tat tāmasam udāhṛtam ‘But that (Knowledge) is called Tāmasa, which clings to one act as if it were all, without reason, without grasping the reality, and narrow.’ … Read more