2.40 nehābhikrama-nāśo ’sti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 39 Simple nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya dharmasya trāyate mahato bhayāt ‘In this[1. That is Karma-Yoga or doing works as duty with no interest in fruit. This is the philosophy of action.] there is no loss … Read more

2.39 eṣā te ’bhihitā sāṅkhye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 38 Simple eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi ‘This knowledge in sāṅkhya[2. Sāṅkhya is literally a numeral, and therefore counting. The Sāṅkhya system counts the 24 material categories, and declares … Read more

2.38 sukha-duḥkhe same kṛtvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 37 Simple sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi ‘Making joy and grief equal, (so) gain and loss, victory and defeat, then engage in war. Thus shalt thou incur no sin.’ Thus then, knowing ātmā … Read more

2.37 hato vā prāpsyasi svargaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 36 Simple hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ ‘Killed, thou wilt attain Svarga; conquering, thou wilt enjoy earth. Hence, arise, Kaunteya! resolving to fight.’[1. Cf. ‘Hato vā divam ārohet, hatvā vā kshitim … Read more

2.36 avācya-vādāṁś ca bahūn (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 35 Simple avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim ‘They will also be using language (to thee) unutterable and derogatory, and speak of thy ability with contumely. Is there anything more painful than this?’ … Read more

2.35 bhayād raṇād uparataṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 34 Simple bhayād raṇād uparataṁ maṁsyante tvāṁ mahā-rathāḥ yeṣāṁ ca tvaṁ bahu-mato bhūtvā yāsyasi lāghavam ‘The Great-carred[1. The Great-carreed, thy equals.] will think thee retired from the battlefield from fear. Having been before honored by them, thou shall then … Read more

2.34 akīrtiṁ cāpi bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 33 Simple akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām sambhāvitasya cākīrtir maraṇād atiricyate ‘Besides, people (the world) will be narrating of thy eternal disgrace; but disgrace to a man of honor is worse than death.’ Not only are loss of … Read more

2.33 atha cet tvam imaṁ dharmyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 32 Simple atha cet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi tataḥ sva-dharmaṁ kīrtiṁ ca hitvā pāpam avāpsyasi ‘If thou wouldst not engage in this righteous war, thou shouldst then be sacrificing thy duty and fame, incurring also sin.’ If … Read more

2.32 yadṛcchayā copapannaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 31 Simple yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam ‘Fortunate Kshatriyas, Pārtha, meet with such an unsolicited war, leading unhindered to the door of Svarga.’ As happening without effort, and as when it happens, constituting the … Read more

2.31 sva-dharmam api cāvekṣya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 30 Simple sva-dharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate ‘Also, the considerations of what is one’s own duty do not warrant thy grief, for nothing is more meritorious for a Kshatriya than … Read more