1.17 – kāśyaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 16 Simple kāśyaś ca parameṣv-āsaḥ śikhaṇḍī ca mahā-rathaḥ dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ “Kāśya and Parameshvāsa, Śikhaṇḍi the great-carred, Dhṛishtadyumna and Virāṭa, Sātyaki the invincible,” >> Chapter 1 verse 18 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) … Read more

1.16 – anantavijayam (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 15 Simple anantavijayaṁ rājā kuntī-putro yudhiṣṭhiraḥ nakulaḥ sahadevaś ca sughoṣa-maṇipuṣpakau “And Rāja Yudhishṭhira[1. The eldest son of Kunti. Lit, “the Steadfast in battle”.], Kunti’s son, his Anantavijaya[2. Lit, “Eternal Victory”], and Nakula and Sahadeva, their Sughosha[3. Lit, “Sweet-toned”.] and … Read more

1.15 – pāñcajanyaṁ hṛṣīkeśo (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 14 Simple pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañ-jayaḥ pauṇḍraṁ dadhmau mahā-śaṅkhaṁ bhīma-karmā vṛkodaraḥ “Hṛishīkeśa[2. The 47th name of Vishṇu, lit. the “Ruler of the senses.” …] (blew) his Pāñchajanya[3. The “nom de guerre” of Kṛishṇa’s conch, made from the bones of … Read more

1.14 – tatah svetair (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 13 Simple tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ “Thereon Mādhava[1. The 169th and 741st name of Vishṇu-the husband of ‘Mā’ or Lakshmī, signifying that Mādhava stands in the relation of both Father … Read more

1.13 – tatah sankhAs ca (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 12 Simple tataḥ śaṅkhāś ca bheryaś ca paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śabdas tumulo ’bhavat “(Following suit), there rang in the air deafening notes sent from other conches, drums and tabors (paṇava), trumpets (ānaka) and cowhorns (gomukha).” >> Chapter 1 verse … Read more

1.12 – tasya sanjanayan (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 11 Simple tasya sañjanayan harṣaṁ kuru-vṛddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān “The Kuru ancestor, the famous old Bhīshma then, to infuse cheer into him (Duryodhana), made a lion’s roar and blew his conchshell.” >> Chapter 1 verse 13 … Read more

1.11 – ayanesu ca (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 10 Simple ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi “Do all of ye (then), each, posted to his division, in the army, forsooth fortify Bhīshma” >> Chapter 1 verse 12 archived in http://githa.koyil.org pramEyam (goal) … Read more

1.10 – aparyAptam (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 9 Simple aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam “Our strength under Bhīshma’s command would seem inefficient before their strength under Bhīma’s command!” >> Chapter 1 verse 11 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org … Read more

1.9 – anye ca bahavah (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 8 Simple anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ “And heroes, many, ready to lay down their lives for me, armed with bows and other war-implements, all versed in the arts of war.” >> Chapter 1 verse … Read more

1.8 – bhavAn bhIsmas ca (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 7 Simple bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca “Thyself, Bhīshma and Karṇa, Kṛipa and Samitiñjaya, Aśvatthāma and Vikarna, and Saumadatti with them.” >> Chapter 1 verse 9 archived in http://githa.koyil.org pramEyam … Read more