1.3 – pasyaithAm – (Advanced)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous Verse 1.2 paśyaitāṁ pāṇḍu-putrānām ācārya mahatīṁ camūm vyūḍhāṁ drupada-putreṇa tava śiṣyeṇa dhīmatā Contemporary “Teacher! look at this mighty army of Pāṇḍu’s sons, drawn up in battle-array by your clever pupil, the son of Drupada[6. Named Dhṛishṭa-dyumna].” Original “Teacher! look at this mighty … Read more

1.3 – paSyaithAm

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous Verse 1.2 SlOkam paSyaithAm pANdu puthrANAm AchArya mahathIm chamUm | vyUdAm dhrupadha puthrENa thava sishyENa dhImathA|| word-by-word meaning AchArya – Oh Teacher! thava sishyENa – your sishya dhImathA – intelligent dhrupadha puthrENa – dhrushtAdhyumna, who is son of dhrupadha, pAnchAla kingdom’s … Read more