11.29 yathA pradhIptha jvalana pathangA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 28 SlOkam – Original yathA pradhIptha jvalana pathangA: viSanthi nASAya samrudhdhavEgA: | thathaiva nASAya viSanthi lOkA: thavApi vakthrANi samrudhdhavEgA: || word-by-word meaning samrudhdhavEgA: – having great speed pathangA: – moths pradhIptha jvalanam – in flaming fire yathA nASaya viSanthi … Read more

8.22 purusha: sa para: pArtha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 21 SlOkam – Original purusha: sa para: pArtha bhakthyA labhyas thvananyayA | yasyAnthassthAni bhUthAni yEna sarvam idham thatham || word-by-word meaning pArtha – Oh son of kunthI! bhUthAni – all entities yasya – in which paramapurusha anthassthAni – present … Read more

8.22 puruṣaḥ sa paraḥ pārtha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 21 Simple puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam ‘Supreme is that Spirit (purusha), Pārtha! Who is attainable but by unswerving love; in Whom are all beings, by Whom is all this … Read more