11.52 sudhurdharSam idham rUpam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 51 SlOkam – Original SrI bhagavAn uvAcha sudhurdharSam idham rUpam dhrushtavAn asi yan mama | dhevA’pyasya rUpasya nithyam dharSanakAṅkshiNa: || word-by-word meaning SrI bhagavAn uvAcha – SrI bhagavAn said mama idham yath rUpam – this form of mine which … Read more

11.52 su-durdarśam idaṁ rūpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 51 Simple śrī-bhagavān uvāca su-durdarśam idaṁ rūpaṁ dṛṣṭavān asi yan mama devā apy asya rūpasya nityaṁ darśana-kāṅkṣiṇaḥ Śrī Kṛishṇa answered: ‘That, My Form, that thou hast seen, is most hard to see. Even Devas do ever long to see … Read more

11.51 dhrushtvEdham mAnusham rUpam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 50 SlOkam – Original arjuna uvAcha dhrushtvEdham mAnusham rUpam thava saumyam janArdhana | idhAnIm asmi samvruththa: sachEthA: prakruthim gatha: || word-by-word meaning arjuna uvAcha – arjuna said janArdhana – Oh janArdhana! idham thava saumyam mAnusham rUpam – your this … Read more

11.51 dṛṣṭvedaṁ mānuṣaṁ rūpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 50 Simple arjuna uvāca dṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana idānīm asmi saṁvṛttaḥ sa-cetāḥ prakṛtiṁ gataḥ ‘Seeing this, Thy pleasing human Form, Janārdana![1. The 128th name of God; vide Sahasra-nāma-bhāshya.] I am now serene and restored to my normal … Read more